पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्ने श्रोत्रियस्याकामहतस्येति श्रुतवेदान्तः श्रोत्रियः । एकां शाखामधीत्य श्रोत्रिय इति वा । अपिना श्रोत्रिया एत इत्यक्गमयति । वेदमधीत्येत्यनेन प्राजापत्यक्रतबन्धात् पूर्वमेव आषाढोपकर्मणः कर्तव्यता सूच्यते । 'अन्तराप्येव मध्यपयितुकाम'इति सूत्रात् आषाढोपकर्मणा ऋतवन्धस्यापि चरितार्थत्वात् । श्रीविष्णुपुराणे –‘ब्रह्मचारी गृहस्यश्ध भिक्षुवैखानसस्तथा । ते चत्वार आश्रमिणः पञ्चमो नोपपद्यते । यस्तु सन्त्यज्य गार्हस्थ्यं वान्प्रस्थो न जायते । परित्राडापि मैत्रेय स नमः पपकृन्नर ' ॥ इति समावृत्तस्याश्रमित्वाभावात् व्रतबन्धविसर्गयोरङ्गभूतयः प्रधानत्वाभावाच क्रतबन्धविसर्गसमावर्तनकर्मणां शारीरत्वं नास्तीति शङ्कायां तद्वावृत्यर्थम् । 'स्वाध्यायेन ऋषीन् पूज्य स्रानेन च पुरन्दरम् । प्रजया च पितृन् पूर्वाननृणो दिवि मोदते' । इति । 'व्रतेन वै मेध्यः' 'ईश्वरं वै व्रतमविसृष्ट प्रदहोऽने व्रतपते व्रतमंचारिध मित्याह व्रतमेव विसृजते शान्या अमदाहाय' इति श्रुतेः प्रधानत्वं मङ्गलत्वं ऋणाफ्करणद्वारा प्राधान्यश्चास्तीति ज्ञापयितुमत्रापि शारीरैरित्युक्तम् । स्वाध्यायपरश्चाहिताग्रिः हविथैरप्यनूचानः ॥ (१२) श्रुतिः । 'यं यं क्रतुमधीते तेन तेनास्येष्ट भवतीति । । स्मृतिः । 'अनकिस्य वेदोऽमिः वेदहीनोऽप्यनमिकः । साकिो वेदहीनश्चदनमिक इति स्मृतः ॥’ इति । श्रीभगबान् – 'द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे । स्वाध्यायज्ञानयज्ञाश्च यतयस्संशितव्रताः । । झति । किञ्च – केवलमिहोत्रात्स्वाध्यायस्याधिक्यं श्रयते यथा –'अमेिं वै जतं पप्मा जग्राह । इत्यरभ्य 'अपहतपाप्मा स्वाध्यायो देवपवित्रं वा' इति तस्य स्वत एखापतमत्वं श्रूयत इत्यभिप्रायेण 'खाध्यायपरवाहिताभिरित्युक्तम् ।