पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापविर्जतः । शेषं श्रोत्रियवत्प्राप्तस्सोऽनूचान इति स्मृतः । अन्तवृतगुणापतः यज्ञस्वाध्याययन्त्रितः । भ्रूण इत्युच्यते शिष्टः शेषभोजी जितेन्द्रियः ॥ लौकिकं वैदिकचैव सर्वे ज्ञानमवाप्य च । आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः । ऊर्धरेतास्तफ्स्युग्रेो नियताशी न संशयः । शापानुग्रहयोशक्तस्सत्यसन्धो भवेदृषिः ।। निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः । ध्यानस्थो निक्रियो दान्तस्तुल्यमृत्काञ्चनो मुनि 'रिति । ११ इति संस्कारविशेषात्पूर्वान्पूर्वात्परो वरीयानिति विज्ञायते । (१७) संस्कागविशेषात् उत्तरोत्तरसंस्कारगौरवात् पूर्वात्पूर्वात् पूर्वपूर्वसंस्कारा पेक्षया परः उत्तरोत्तरः वरीयान् श्रेष्ठः । जातमात्रात् ब्राह्मणःश्रेष्ठः तस्मत् श्रोत्रियः तस्मादहितानिः तथा अनूचानः श्रूणः ऋषिकल्पः ऋर्मुिनििरति । शातातपः-'चित्रकर्म यथाऽनेकैररुन्मील्यते नरैः । ब्राह्मण्यमपि तद्वत्स्यात् संस्करैर्मन्त्रपूर्वकै 'रिति । निषेकादिसंस्करैः बीजक्षेत्रशुद्विारा कर्मान्तरयोग्यतासिद्धिमात्रमित्याशङ्कया भूरादिलोकान्तरजयाथै यज्ञसंस्कारा उक्ताः । श्रूयते यजुवि 'इममेव लोकमभि जयत्यमिष्टोमेन अन्तरिक्षमुक्त्थ्ये न सुवर्ग लोकं षोडशिनः स्तोत्रेण देवयानानेव पथ आरोहत्यतिरात्रेण नाकं रोहति बृहतः स्तोत्रेण ' इत्यादि । ब्रह्मार्पणत्वेन विना कृतानामपि यागानां संसारोत्तारकत्वं नास्तीत्या शङ्कय ऋषिकल्पादिपर्वत्रयमुक्तम् । अत्र श्रुतिः 'पुवा ह्येते अदृढा यज्ञरूप अष्टादशोक्तमवरं कर्म येषु । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति' इति ।