पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः] श्रोवैखानसगृह्यसूत्रम् 'यथा चर्ममयो हस्ती यथा दारुमयो मृगः । ब्राह्मणस्त्वनधीयानः त्रयस्ते नामधारकाः ' । इति 'यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रेोऽनृचोऽफल ' || इतेि च मनुस्मरणात् अनधीतवेदस्य प्रतिग्रहादिष्वधिकारो नास्तीति व्रतबन्धादिक मुक्तम्। अध्ययनयोग्यतासिद्धयर्थमाषाढेकर्म। अकृतोपनयनस्य त्रेदाध्ययनादिप्ववि कारो नास्तीति ततः पूर्वमुपनयनमुक्तम्। उपनयनात्पूर्वं कर्तव्याः चौलाद्रिसंस्काराः चैौलान्तत्वेनान्ते उक्ता हरिवंशे 'योऽनिष्टा च पितृन् श्राद्धे क्रियां कश्चित्करिष्यति । राक्षसाश्च पिशाचाश्च फलं प्राप्स्यन्ति तस्य तत् । । इनि स्मरणात् तत्पूर्व नान्दीमुवमुक्तम् । तत्पूर्वं सामान्यमन्त्राः प्रतिपादना । तत्पूर्वमावारान्तहंमौ प्रतिपादिनौ । अम्यायतनकल्पनाभावे हमादिकं न सिद्धयतीति तत्पूर्वं अन्यायतनकल्पनम् । शुद्धयर्थ नत्वै पुण्याहविरुिक्तः ।

  • आचारहीनं न पुननि वेदाः यद्यप्यधीताभ्सहष:िरङ्गेः ।

छन्दांस्येन मृत्युकाले त्यजिन्त नीडं शकुन्ता इव जानपक्षा: '। आचारप्रभवा धमा धमस्य प्रभुरच्युत । शते कर्माचरणयोग्यतासिद्धार्थ शुद्धा(द्धयाचमनादीनि नित्यकर्माणि तत्पृवं प्रतिपादितानि । एवं च निषेकादारभ्य पाणिग्रहणान्तत्वेन गणयितुं शक्यत्वान् पाठक्रमादर्थक्रमो बलीया 'निति न्यायादन्येषां मध्ये प्रतिपादनेऽपि िनषेकादि त्वमस्तीति बोद्धव्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयंण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ प्रथमप्रश्नप्रथमखण्डार्थ विवरणं समाप्तम् ।