पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्डः अथ चतुःाश्रमिणां रुलानविधिः । अथ स्वकृतपूर्वपुण्यविशेषात् श्रीमन्नारायणैकशेषत्वेनाभिहिते श्रीवैखानस कुले जातानां इतरसूत्रिणाञ्च चतुर्विधपुरुषार्थसिद्धयथै भगवदाराधनरूपत्वेनाभि हितानां निषेकादिसंस्काराणां सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु इति संध्योपासनपूर्वकत्वस्मरणात् कर्माचरणयोग्यतासम्पादकस्य तस्य अखात्वा नाचरेत्कर्म जपहोमादि किञ्चन इनि खानपूर्वकत्वावगमात् सन्ध्योपासनयोग्यतासम्पादकं रुानविधिं क्तुमारभते अथेति । चातुराश्रमिणां ब्रह्मचारिप्रभृतीनाम् । यद्वा चातुराश्रमिणो ब्राह्मणाः, तषाम् गौतमीये – “ 'ब्रह्मक्षत्रवेिशाचैव मन्त्रवत्स्रानमिप्यते । तूष्णीमेव हि शूद्रस्य स्रीणाचैव तथा भवेत् । । इति समन्त्रकत्वेन स्रानविधेरुक्तत्वात् स्रीशूद्वयोनिषेधः । इदं च वारुणमेव । यद्वा उत्थानानन्तरं कर्तव्यानां अभिगमनादीनामङ्गत्वेन ज्ञानविधिभेदान् क्फुमारभते अशेति । अत्र अभिगमनादिकर्तव्येषु प्रमाणवचनान्युदाह्रियन्ते मनुः-- 'ब्राझे मुहूर्ते बुद्धयेत धर्मार्थावनुचिन्तयन् । कायशांश्च तन्मूलान् वेदतत्त्वार्थमेव च' । इति । वेदतत्वार्थशब्देन परं ब्रह्माभिधीयते 'नारायण परं ब्रह्म' 'सर्वे वेद यत्पदमामनन्ति' 'वैदैश्च सहमेव वेद्यः' इयदि श्रुतिस्मृतिभ्यः। ‘ब्राझे मुहूं देवानां पितृणाञ्च मागमः । जागरस्तत्र कर्तव्यो देक्सम्माननं हि तत् । ब इच्छेच्छाश्वतीं सिद्धिं यमस्यादर्शनं तथा । सततं तेन कर्तव्यो ब्राझे काले प्रजागरः ।॥ इति ।