पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् पितामहः 'नक्षत्रज्येतिरारभ्य त्वासूर्योदयदर्शनात्। । प्रातस्सन्ध्येति तां प्राहुः श्रुतयो मुनिसत्तमाः ।। इति । दक्षः- . । रायन्तयामनार्डी द्र सन्ध्यादेः काल उच्यते । दर्शनाद्रविरेखायाः तदन्नो मुनिभिः स्मृतः । अध्यर्धयामादासायं सन्ध्या माध्याद्दिकीप्यते ।। इति । स्मृत्यन्तरे 'उदयात्प्राक्तनी सन्या घटिकत्रयमीरिता । सायंसन्ध्या त्रिघटिका अस्तादुपरि भास्वतः । ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत् । उदीचीं प्रागुदीचीं वा शौचाचारक्षमां दिशम्' । इति । ‘धग्यं सदाचार 'मिति धर्मोक्तमप्यत्रानुसन्धेयम् । स्पशेनद्रव्याण्याह पराशर 'काल्य उत्थाय यो मत् स्पृशेद्रव्यं घृतं मधु । सर्षपांश्च प्रियश्च किल्बिषेण स मुच्यते । विष्णुकान्तां शमीं दूर्वा चन्दनं शङ्खपुपिकाम् । शतपतचैकपत्रं श्रीलतां कुसुमान्यपि । दूर्वाञ्च(2) जातिकुसुमं तिलान् सर्पिश्च तण्डुलान् । शिरसा धारयेन्नित्यं श्रियमिच्छन्ननकुलः' ॥ इति । बोधायनः – ' अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् । तिलान् कृष्णाजिनं छागं गृहेष्वेतानि धारयेत् ।। गृहे पारावता धार्याः शारिका वै शुक्यस्तथा । झन्ति वै धारिता खेता भूतबाधां गृहे ध्रुवम्' । इति। शौचविधिः – माघविये– ‘नैर्वत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । कुर्यान्मूत्रपुरीषे तु नान्यथा शुद्धिमाप्नुयात् ॥