पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अन्तर्धाय तृणैर्भूमिं शिरः आवृत्य वाससा । प्राणास्ये वाससाऽऽवेष्टय मलं मूत्रं त्यजेद्बुधः' । इति । हारीतः – 'अमावृतशिरा यस्तु विण्मूत्रं विसृजेद्विजः । तच्छिरः भूयादिति देवाश्शापन्ति तम् ' । इति । शतधा अनुः-- 'तिरस्कृत्योचरेत्पूर्व काष्ठ पत्रं तृणादिकम्। नियम्य प्रयतो वाचं संवीताङ्गोऽवकुष्ठितः ।। इति । याज्ञवल्क्यः- 'दिवा सन्यासु कर्णस्थब्रह्मसूत्र उदछुस्वः । . कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः' । इति । 'न तु मेहेन्नदीछायावत्र्मगोष्ठम्बुभस्मसु । न प्रत्यभ्यर्कोसंमसन्ध्यांबुस्रीद्विजन्मनाम् '॥ इति । बोधायन:- ‘पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्' । इति । 'छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्माणबाधाभयेषु च' । इति । मनुः– 'प्रत्यमेिं प्रतिसूर्यश्च प्रतिसोमोदकद्विजम् । प्रतिगां प्रतिसन्ध्यञ्च प्रज्ञा नश्यति मेहत । ।। इति । योगीश्बरः– ‘वापीकूपतटाकादिसमीपे च युरालये । गर्ते पथि नदीतीरे चाऽयुर्नश्यति मेहतः ? ॥ इति । यमः– ‘प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्टाऽऽदित्यं निरीक्षेत गममेिं ब्राह्मणं तथा ॥ इति । इलोकापस्तम्बः-'गृहीतोदकपाणिस्तु कुर्यान्मूत्रपुरीषकम् । ततोये मूत्रतुल्यं स्यात् पीत्वा चान्द्रायणं चरेत्' । इति । 'भूमौ निक्षिप्य तद्दव्यं शैौचं कृ ॥ यथाविधि । उत्सङ्गोपतपकान्न उपस्पृश्य तत शुचिः ॥ इति (एतदापद्विषयम्) भार्कण्डेयः-- 'पकान्नेन गृहीतेन मूत्रोचारं करोति यः । अनिधायैव तद्द्रव्यम कृत्वा समश्रितम् ॥