पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रष्ने मनुः– ‘एतच्छौचं गृहसानां द्वगुणं ब्रह्मचारिणाम् । त्रिगुणन्तु वनस्थानां यतीनान्तु चतुर्गुणम्'।। इति । आपस्तम्बः +- * अदि शौचन्तु यत्प्रोक्तं निश्यर्थे तत उच्यते । पथि पादन्तु विज्ञेयमार्तः कुर्याद्यथाबलम् ? ॥ ‘न यावदुपनीयन्ते द्विजाश्शूद्रास्तथाङ्गनाः । गन्धलेपक्षयकरं शौचमेषां विधीयते ॥ इति । शातातपः - ‘आहरेन्मृतिक विप्रः कूलात्ससिकता अपि । शुचौ देशे तु सङ्ग्राह्याः शर्कराश्मविवर्जितः । यमः– ‘नाखुकृष्टान्न वल्मीकात् पांसुलान्न च कर्दमात् । न मार्गान्नोषराचैव शैौचशिष्टात्परस्य च ॥ एतास्तु वर्जयेन्नित्यं वृथा शैौचं हि तत्स्मृतम्' । इति। चतुर्धषिमते च-‘वापीकूपतटाकेषु नान्यतो मृदमाहरेत् । अरन्निमात्रात् गृह्णीयाज्जले ह्यामणिबन्धतः' । इति । मरीचिः– ‘तिसृभिश्च तथा पादावागुल्फान्तं तथैव च । हस्तावामणिबन्धातु गन्धलेपापकर्षणम् ॥ इति।

  • मानुषास्थि क्सां विष्ठमातवं मूत्ररेतसी ।

मज्जाश्च शोणितं स्पृष्टा परस्य स्रानमाचरेत् । तान्येव स्वनि संस्पृश्य प्रक्षाल्याचम्य शुद्धियति । । उपविष्टस्तु विण्मूत्रं कर्तु यस्तु न विन्दति । तथापि कुर्याच्छौचार्ध स्वस्य शैचस्य सर्वदा ॥ ऋश्यन्ङ्गः - 'यस्मिन् देशे कृतं शौचं वारिणा तन्तु शोधयेत् । अशुद्धस्तु भवेत्तावत् मृतिकां यो न शोधयेत् ।। आवमनविधिः यज्ञवल्क्यः – ‘अन्तर्जानु शुचौ देशे उपविष्ट उदास्खः । प्राग्वा ब्राणि तीर्थेन द्विजो नित्यमुपस्पृशेत् ? ॥