पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] भरद्वाजः– ‘जङ्कान्तं जानुपर्यन्तमथवा चरणद्वयम् । कूर्परान्तं करौ सम्यक् क्षालयेत्मथमं बुधः । उपविश्य शुचौ देशे प्राथुखो ब्रह्मसूत्रधृक् । बद्धचूडः कुशकरो द्विजशुचिरुपस्पृशेत् ॥ सपवित्रस्सदर्भों वा कर्माङ्गाचमनं चरेत्। नोच्छिष्टं तत् स दर्भश्च भुक्तोच्छिष्टन्तु वर्जयेत् ॥ ग्रन्थियुक्तपवित्रेण कुर्यादाचमनं यदि । तत्पवित्रं परित्यज्य पुनराचम्य शुद्धयति । । याज्ञवल्क्यः - 'कनिष्ठादेशिन्यझुष्ठमूलान्यग्रं करस्य तु । प्रजापतिपितृब्रह्मदैवतीर्थान्यनुक्रमात्। ॥ भरद्वाजः– 'तर्पणं देवतादिभ्यः स्वस्वतीर्थेन कारयेत् । पिबेदाचमने वारेि वीक्षितं ब्रह्मतीर्थतः । रात्रावनीक्षितेनैव शुद्धिरुक्ता मनीषिभिः । यमः- 'तावन्नोफ्स्पृशेद्विद्वान् यावद्वामेन न स्पृशेत् । वामे हि द्वादशादित्या वरुणश्च जलेश्वरः ॥ व्याप्रपादः– ‘गात्रस्थानानि सर्वाणि स्पृष्टा स्पृष्टा जलं स्पृशेत्। आचामन् ब्राह्मणो नित्यमित्याह भगवान् भृगुः ॥ व्यासः – 'गोकर्णाकृतिहस्तेन माषममजलं पिबेत् । तन्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥ स एव- 'संहताङ्गलिना तोयं गृहीत्वा पाणिना द्विजः । मुक्ताऽङ्गुष्ठकनिष्ठौ तु शिष्टनाचमनं भवेत्। याज्ञवल्क्यः - 'हृत्कण्ठतालुगाभिस्तु यथासङ्खयं द्विजातयः । शुद्धयेरंस्त्री च शूद्रश्च सकृत् स्पृष्टाद्वरन्त । सर्वष- 'शिरः प्रावृत्य कर्ण वा तिष्ठन् मुक्तशिखोऽपि वा । अकृत्वा पादयोशौचमाचान्तोऽप्यशुचिर्भवेत्