पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न आवासा जले कुर्यात्तर्पणाचमनं जपम् । शुष्कवासाः स्थले कुर्यात् तर्पणाचमनं जपम् । हारीतः– ‘जान्वोरूध्र्वमथाचामन् जले तिष्ठन् शुचिर्भवेत् । अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुद्धयति । भारद्वाजः- 'उदके तूदकस्थस्तु स्थलस्थः स्थलके शुचिः । पादौकृत्वोभयत्रापि ह्यचम्योभयतशुचिः । हारोतः– ‘आद्रेवासाः स्थलस्थस्तु यद्वाऽऽचामेन्नराधमः । वस्रनियोतनं प्रेता अपवार्य पिबन्ति ते । । तद्भागिनं निवार्येत्यर्थः । स एव - ‘शुष्केणान्तर्जलेनैव बहिरप्यावाससा । स्रानं दानं जपो होमः सर्वे भवति निष्फलम् । भारद्वाजः- 'ताम्रचर्माश्चवालैश्च नालिकेराश्मपत्रकैः । उपस्पृशेत्स्वहस्तथैरेतैरपि विचक्षण । कर्मावसाने कर्मादावेवमाचमनं पुनः । कुर्यात्स्वकर्मसिद्धयर्थ सर्वदा सर्वकर्मसु ॥ स्मृतिरत्ने– ‘एलालवङ्गकरगन्धायैर्वासितैर्जलैः । नाचमेदद्भिरुष्णाभिस्तथा शौचावशेषितैः । शस्तमाचमनं तोयैरुष्णैरेवोष्णसेविनाम् । न चाकुलिभिराचामेन्नातीर्थेन न शब्दवत् ॥ नान्वीक्षितं नास्वन्तं? नोष्णं जलमकारणात् । करपात्रे च यत्तोयं यत्तोयं ताम्रभाजने । सौवर्णे राजते चैव नैवाशुद्धन्तु तत् स्मृतम् । आपस्तम्बः - *न वर्षघारास्वाचामेत् तथा च प्रदरोदकै ' ।। वसिष्ठः – 'प्रदरे वपि गोतृप्तिराचामचैव चोदितः ॥