पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रो श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् मार्कण्डेयः- ‘देवार्चनादिकार्याणि तथा गुर्वेभिवन्दनम् । कुर्वीत सम्यगाचम्य तद्वदेव भुजिक्रियाम् ॥ शातातपः- 'आचामेचर्वणे नित्यं मुक्ता ताम्बूलचर्वणम् । उपक्रमेऽवशिष्टस्य कर्मणः प्रयतोऽपि सन् ॥ मनुः- 'सुप्वा क्षुत्वा च भुक्ता च ष्ठीवित्वोक्ताऽनृतं वचः । रथ्यां श्मशानञ्चाक्रम्य आचामेत्प्रयतोऽपि सन् । बृहस्पतिः– ‘अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे । मार्जारमूषिकस्पर्श प्रहासेऽनृतभाषणे ॥ निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नुपस्पृशेत्। श्वशूद्रपतितांश्चैव रासभञ्च. रजस्वलाम् ॥ दृष्टा तोयमुपस्पृश्य भष्य स्रात्वा पुनर्जपेत् । स्मृत्यन्तरे- ‘सत्यामाचमनाशक्तावभावे सलिलस्य वा । पूर्वोतेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् । स्मृत्यन्तरे– ‘अशक्तौ वा जलाभावे पूर्वोद्दिष्टनिमित्तके ।। ओषधीर्गेशकृद् भूमेिं स्पृशेत्प्रयतमानसः । याज्ञवल्क्यः- 'मुखजा विषुषो मेध्यास्तथाऽऽचमनविन्दव ॥ श्मश्रु चास्यगतं दन्तसक्तं त्यक्ताऽऽत्मनः शुचिः। शातातपः– “ दन्तलने फले मूले भुक्तस्नेहानुलेपने ॥ ताम्बूले चेक्षुस्खण्डे च नोच्छिष्टो भवति द्विजः । देवलः- 'सोपानत्को जलस्थो वा मुक्तकेशोऽथवा पुन ॥ उष्णीषी वापि नाचामेद्वस्त्रेणावेष्टय वा शिरः । अन्तरीयैकदेशस्य कृत्वा चैवोत्तरीयताम् । केशान्नीवीमवःकायं न स्पृशेद्धरणीमपि । यदि स्पृशति चैतानि भूयस्त्वाचमनं भवेत् । [प्रथम प्रश्न