पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसांहतम् [प्रथम प्रश्ने गाग्यं:- 'प्राङ्मुखस्य धृतिस्सौख्यं शरीरारोग्यमेव च । दक्षिणेन तथा केशं पश्धिमेन पराजयः ॥ उत्तरेण गवां नाशः स्त्रीणां परिजनस्य च । पूर्वोत्तरे तु दिग्भागे सर्वान् कामानवाप्नुयात् । सजे धैर्य वटे दीप्तिः करले विजयो रणे । प्रक्षे चैवार्थसम्पत्तिः बदर्या मुधुरस्वरः ॥ खदिरे चैव सौभाग्यं बिल्वे तु विपुलं धनम् । औदुम्बरे तु वाक्सिद्धिः बन्धूके च सदा शुचिः । कदम्बे सकला लक्ष्मीराग्रे चारोग्यमेव च । अपामार्गे धृतिर्मेधा. प्रज्ञा शक्तिर्वपुश्शुचिः । अर्केण दन्तरोगास्तु बीजपूरेण तु व्यथा । ककुभेन तथाऽऽयुष्यं भवेत्पलेितवर्जितम् ॥ दाडिमं सिन्दुवारञ्च कुञ्जरं कुटकं तथा । जाती च करमर्दा च दुस्वप्नचैव नाशयेत् ।। घोभिलः- 'गुवाकुन्तलहेिन्तालाः केतकी च महावटः । खर्जरो नारिकेलश्च सतैते तृणराजकः ॥ तृणराजसमुत्पलैर्यः कुर्याद्दन्तधावनम् । नरश्चण्डालयोनिस्स्याद्यावद्भङ्गां न पश्यति ॥ मार्कण्डेयः- 'शाल्मल्यश्वत्थहव्यानां धवकिंशुकयोरपि । कोविदारशभीपीलुक्षेष्मातकविभीतकान् ॥ वर्जयेद्दन्तकाष्ठषु गुग्गुलं क्रमुकं तथा । त्यज्यं सफत्रमज्ञातमूर्व शुष्कञ्च पाटितम् ।। त्वग्धीनं ग्रन्थिसंयुतं तथा पालशकिंशुकै।