पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्नं अभावे दन्तकाष्टानां प्रतिषिद्धदिनेष्वपि । अपां द्वादशगण्डूषैः मुखशुद्धिर्भविष्यति । वामभाग समारभ्य प्रदक्षिण्यक्रमेण तु । शाखां विदार्य तस्यैव भागेनैकेन मार्जयेत् ॥ जिह्वां ततो द्वितीयेन गृहस्थश्च यतिस्तथा । प्रक्षाल्य दन्तकाष्ठन्तु शुचौ देशे ततस्त्यजेत् ।। विधवाकन्यकाब्रह्मचारिणां नाऽस्यशोधनम् । भारद्वाजः- 'यावन्तो नियमाः प्रोक्ता द्विजश्रेष्ठस्य भुञ्जतः ॥ प्रक्ष्यामक्ष्यषु कतव्या दन्तधावनकमाण | मुखशुद्धिं प्रयत्नेन कृत्वेवाहरहद्विजः । ततः सन्यमुपासीत तां विना न शुचिर्भवेत् । स्नानविधिः याज्ञवल्क्यः– 'अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात् पापात् मुच्यते झानमाचरन्' ।। मनः प्रसादजननं रूपसौभाग्यवर्धनम् । शोकदुःस्वमहं स्नानं मोक्षदं ह्यदनं तथा । स्रानमूलाः क्रियास्सर्वाः श्रुतिस्मृत्युदिता नृणाम् । तस्मात् स्रानं निषेवेत श्रीपुष्ठ्यारोम्यवर्धनम् ॥ चन्द्रिकायाम् - 'याम्यं हि यातनादुःखं प्रातस्स्रायी न पश्यति । प्रातम्झानेन पूयन्ते ये हेि पाफ्कृतो जनाः । अरुात्वा नाचरेत्कर्म जपहोमादि किञ्चन । ललास्वेदसमाकीर्णः शयनादुत्थितः पुमान् । गुणा दश स्रानपरस्य पुंसः रूपञ्च तेजश्च यशश्च शौचम् । आयुष्यमारोग्यमलेोलुपत्वं दुस्स्वमनाशश्च तपश्च मेधा । द नःः म