पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] खानसगृह्यसूत्रम् चतुविशतिमते-'उषस्युषसि यत्रुानं सन्ध्यायामुदितेरऽपि वा । प्राजापत्येन तत्तल्यं महापातकनाशनम् । मनुः- 'द्यिन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । अङ्गानि समतां यान्नि उत्तमान्यधमैस्सह । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातस्स्रानं विशोधनम् ॥ अभिपेको दिव्यो वायव्य आग्नेयो गुर्वनुज्ञेति पञ्चधा भवति ॥ २ देशकालापेक्षया रुन्नानभेदाः संग्रहेण उच्यन्ते अभिपेक इत्यादिना शङ्गः - 'स्नानन्तु द्विविधं प्रोक्तं गौणमुख्यप्रभेदत । तयोस्तु वारुणं मुख्यं तत् पुनप्षड्धिं भवेत् । नित्यं नैमितिकं काम्यं क्रियाङ्गं मलकर्षणम् । क्रियालानं तथा षष्ठं षोढा रुानं प्रकीर्तितम् ।। अखातस्तु पुमान्नाहों जप्याग्रिहवनादिषु । प्रातस्ानं तदर्थन्तु नित्यस्ानं प्रकीर्तितम् ।। चण्डालशक्यूपादीन् स्पृष्टाऽस्रातां रजस्खलाम् । रुलानार्हस्तु यदा स्राति रुानं नैमित्तिकं हि तत् । पुष्टयां स्रानादिकं यत्त दैवज्ञविधिचोदितम् । तद्धि काम्यं समुद्दिष्ट नाकामस्तत्प्रयोजयेत् । जप्तुकामः पवित्राणि चर्चिष्यन् देवताः पितृन् । खानं समाचरेद्यतु क्रियाङ्गं तद्विदुर्बुधः मलापकर्षणं स्नानं स्नानमभ्यङ्गपूर्वकम् । मलापकर्षणार्था तु प्रवृत्तिस्तस्य नान्यथा ॥ सरित्सु देवखातेषु तीर्थेषु च नदीषु च । स्नानं यत्तत् क्रियालानं स्नानं तत्र क्रिया मता ।