पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने मनुः- आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नानाप्यवमन्तव्या ब्राह्मणेन विशेषतः । आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वा मूर्तिरात्मनः । यन्माता वा पिता केशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तु वर्षशतैरपि । तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वधा ।। तेषु हि त्रिषु तृप्तेषु तपस्सर्वं समाप्यते । तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् । त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव च त्रयो वेदास्त एवोक्तास्रयोऽन्नयः । पिता च गार्हपत्यान्निर्माता वै दक्षिणः स्मृतः । गुरुराहवनीयस्तु सामित्रेता(?) गरीयसी । त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् हि जयेद्गृही । सर्वे तस्याऽदृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सवांस्तस्याफलः क्रिया । गुरुस्तीर्थ जल ज्ञानमिति विज्ञायते सदा । तस्मतीर्थवदाचार्याजलक्त् ज्ञानमभ्यसेत् । आचार्यादीनां लक्षणमाहः - 'निषेकादीनि कर्माणि यः करो ियथाविधि । अध्यापयति यचैनं स विप्रो गुर च्यते । उपनीय तु यशिष्यं वेदमध्यापयेद्द्वजः । सकल्पं सरहस्यश्च तमाचायै प्रचक्षते ॥