पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ 'अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् कृतोपक्रियया तया ॥ ब्रह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो बृद्धस्य पिता भवति मन्त्रदः । एकदेशन्तु वेदस्य वेदाङ्गस्याथवा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायस्स उच्यते । इदं (गुर्वनुज्ञा) खानमातुरादिविषयम्। एतानि कादाचित्कानि अनुकल्पनि वेत्यभिप्रायेण पञ्चधा भवन्तीत्युक्तम् । नदीतटाककूपानामलभे पूर्वस्योत्तर मुपतिष्ठेत । मनुः- 'नदीषु देवखातेषु तटाकेषु सरस्सु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च । नदीलक्षणम् सङ्कहे धनुस्सहस्राण्यष्टौ तु गतिर्यासां न विद्यते । न ता नदीशब्दवद्दा गतस्ताः परिकीर्तिता । । यत्र पुंसः सचेलस्य स्नानं तत्र सुवासिनी । कुर्वीतैव शिरस्नानं शिरोगी जटी तथा । अशक्तौ शोभनगृहे शोभनाहँषु सर्वदा । न शीतलजलस्नानं कार्यचैवोष्णसेवितम् । पाः- ' जलं शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः । विष्णुगङ्गासमं तोयं महापातकनाशनम् ।।' व्यासः- 'न मेहत जलद्रोण्यां स्नातुश्च न नदीं तरेत् । । सिन्धुः नदी । मनुः- 'परकीयनिपानेषु न स्नायातु कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते । एतत्पतितादिजलविषयम् । महात्मनां न दोषः ।