पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिल-तात्पर्वचिन्तामणिसहितम् मार्कण्डेयः- 'पुराणानां नरेन्द्राणामृषीणाञ्च महात्मनाम् । स्नानं कूफ्तटाकेषु देवतानां समाचरेत् । । वृद्धमनुः- 'अन्यायोपात्तविश्स्य एतस्य च बाधुषेः। न स्नायादुदपानेषु स्नात्वा कृच्छू समाचरेत् । ननुः- * अलाभे देवखातानां सरसां सरितामपि । उद्द्वत्य चतुरः पिण्डान् पारक्यं स्नानमाचरत् । लीन् पिण्डानथवोद्धृत्य स्नायुरापत्सु नो सदा । अन्यैरपि कृते कूपे नरो वाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते । इदमत्यन्तापद्विषयम् । विज्ञानेश्वरः- 'अन्यजैः स्वानिताः कूपाः नटाका वाप्य एव च । तेषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्धयति । अकामाद्राह्मणः शुद्धयेत् ब्रह्मकूचोपवासत ।। अत्र विशेष –

  • च ' ॥

अनुत्सृष्टषु न स्नायातथवासंस्कृतेषु याज्ञवल्क्यः – 'वृथा तृणोदकैस्नानं वृथा जप्यमवैदिकम् । वृथा त्वश्रोत्रिये दानं वृथा भुक्तमसाक्षिकम् ।।'

  • न स्नायादुत्सवेऽतीते माङ्गल्यं विनिवत्यै च ।

अनुक्रज्य सुहृडन्धून् अर्चयित्वेष्टदेवता । यत्तु पत्रिंशन्मते। [प्रथम प्रश्ने

  • आपः स्वभावतो मेध्याः किं पुनर्वदिसंयुताः ।

तेन सन्नः प्रशंसन्ति स्नान्मुष्टं न वारिणा ॥' इति, तदातुरविषयम् । तचा म:- 'मृतौ जन्मनि सङ्कन्यां आढे जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नायादुणवारिणा ।