पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अनुवन् न नै नोऽयमलमिति । ताभ्योऽश्वमानयत्ता अब्रुवन् न वै नोऽयमलमिति । ताभ्यः पुरुषमानयत्, ता अब्रुवन् सुकृतं बुवेति:) । पुरुषो वा व सुकृतम् । ता अब्रवीत् यथाऽऽयतनं प्रविशतेति । अमिर्वाग्भूत्वा मुखं प्राविशत्, वायु प्राणो भूत्वा नासिके प्राविशत्, आदित्यश्चक्षुभूत्वा अक्षिणी प्राविशत्, दिश श्रत भूत्वा कण प्राविशत्, ओषधिवनस्पतयो लोमानि भूत्वा त्वच प्राविशन्. चन्द्रमा मनो भूत्वा हृदयं प्राविशत्, मृत्युरपानो भूत्वा नाभिं प्राविशत्, आपो तो भूत्वा शिश्नं प्राविशन्, तमशनायापिपासे अबूताम् आभ्यामभिजानीहीति । ते अब्रवीदेताम्व वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति । तस्माद्यत्यै कन्यैव च देवतायै हविगृह्यते भागिन्यावेवास्यामशनायापिपासे भवत' इति । एवं अन्यादीनां वागादिपूत्पत्त्यादिकं प्रतिपाद्य तत्रैवोत्तरत्र वागादीनां विभूत्यादिकं प्रतिपाद्यते । यथा: अथातो िवभूतयोऽन्यपुरुषय काचा सृौपृथिवी चान्निश्ध, अस्यामोषधयः जायन्ते अमिरेतास्वदयति ‘इदमाहरत इनि एवमेतैौ वाचं पितरं परिचरतः पृथिवी चान्निश्च।'यावदनुपृथिवी यावदन्वमिः तावानन्य लोको भवति, नान्य तावलोको जीर्यते यावदेतयो नै जीर्यते पृथिव्याश्चाझेश्च, य एवमेतां वाचो विभूतिं वेद । प्राणेन सृष्टावन्तरिक्षञ्च वायुश्ध, अन्तरिक्ष वा अनुचरन्त्यन्तरिक्षमनुश्शृण्वन्ति वायुरसै पुण्यं गन्धमावहति, एवमेतैौ प्राणं पितरं परिचरतोऽन्तरिक्षश्च वायुश्च, यावदन्वन्तरिक्ष यावदनुवायुम्नावानस्य लोको भवनि नाम्य तावलोको जीर्यते, यावदेतया नै जीर्यतेऽन्तरिक्षाय च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद । चक्षुषा सृष्टौ द्यौश्चादित्यश्च, चौहाँस्मै पुष्टिमन्नाद्य सम्प्रयच्छत्यादित्योऽस्य ज्योतिं प्रकाशं करोति, एवमेतौ चक्षुः पितरं परिचरतः द्यौश्चादित्यश्च, यावदनुद्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावलोको जीर्यते यावदेत्यो नै जीर्यते िदवश्चदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद । श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्च दिग्भ्यो हैनमायन्ति दिग्भ्यो विश्वृणोति, चन्द्रमा अस्मै पूर्वपक्षापरपक्षान्विचिनोति पुण्याय कर्मणे, एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च, यावदनुदिशो यावदनुचन्द्रमास्ता