पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

  • यञ्च क्यं द्विष्म ? इति पुनस्तत्र जलं क्षिपेत् ।

एवं त्रिमृतिकालाने जलमञ्जलिनोत्सृजेत्। जलं प्रणम्येति ।

  • नमोऽमय 'इति तीर्थ नमस्कुर्यात्ततो बुधः ।
  • यदप 'मित्यमेध्यांशं निरस्येद्दक्षिणे जले ॥

अत्याशना 'दिति द्वाभ्यां त्रिरालोड्य तु पाणिना । चतुरश्र तीर्थपीठं पाणिनोलिख्य वारिषु ।

  • आवाहयामि त्वां देवी 'त्यावाह्मात्रैव जाहीम् ।

इमम्मे गङ्ग' इत्युक्ता पुण्यतीर्थानि च स्मरेत् ॥ इति । समृदोद:न मृज्जलभ्याम् । आः पुनन्त्वित्यभ्युक्ष्य-शिरसि । इदमापः शिवा' इति विगाह्य सुखाति । इदं मलापकर्षणस्रानम् । मार्जयेदित्युत्तरत्र वक्ष्यमाणत्वात् ! 'इदं ब्रह्म पुनीमहइति पवित्रं गृहीत्वा 'ब्रह्मा पुना'त्वित्यङ्गु यां निक्षिप्य 'शतधा'मिति जलं गृहीत्वा “ पयस्वतीरोषधय इत्याचम्य 'भूरग्रय ' इत्युपस्थानमादित्यस्य ॥ ४ ॥ करशुद्धयर्थ कर्मसाद्गुण्यार्थञ्च पवित्रधारणमाह इदमिति । पवित्रलक्षणम् । चतुरङ्गुलं भवेदग्र ग्रन्थिरेकाकुलं भवेत्। दाङ्गुलं वलयचैवमैवं हस्तपवित्रकम् । शातातपः- 'जपे होमे च दाने च स्वाध्याये पितृतर्पणे । अन्यून तु करं कुर्यात्सुवर्णरजतैः कुशैः ।। सुमन्तुः- 'अपवित्रकरो नमः शिरसि प्रावृतोऽपि वा । प्रलपन्वा जपेद्यावत्तावन्निष्फलमुच्यते ॥ उभाभ्यामपि हस्ताभ्यां विप्रैर्दर्भपवित्रके । धारणीये प्रयतेन ब्रह्मग्रन्थिसमन्विते ।