पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्मया दुष्कृतं तोये शारीरमलसवितम् । तस्य पविशुद्धयर्थ यक्ष्माणं तर्पयाभ्यहम् ।। उझनाः– “यथाऽहनि तथा प्रातर्नित्यं यायादतन्द्रित । दन्तान् प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवदिति । खानतर्पणं भूर्देवानित्यादि गृह्यपरिशिष्टोक्तप्रकारेण कर्तव्यम् । 'द्विब; पूर्वमुखो देवानुत्तराभिमुखो मुनीन् । पितृश्ध दक्षिणमुखो जलमध्ये तु तर्पयेत् । ज्ञात्वा न धाक्येद्दन्तान् न मृज्याद्वाससा मुखम् । पिबन्ति शिरसो देवाः पिबन्ति पितरो मुखात् ।। सुराविन्दुसमाः प्रोक्ताः पृष्ठतः केशविन्दवः । त एव पुरतः प्रोक्ताः सर्वतीर्थोपमा बुधैः ।। अवधूनोति यः केशान् सात्वा प्रसक्तो द्विजः। आचामेद्वा जलस्थोऽपि स बाह्यः पितृदैवतैः । तर्पयित्वा जलप्रतीर्णस्तद्वस्त्रं पीडयेद्विजः । तृिणां प्रीणनार्थाय पुत्राणां तु विशेषतः । मनुष्यतर्पणे चैव स्रानवसनिपीडने । निवीती तु भवेद्विप्रस्तथा मूत्रपुरीक्योः । क्रुं चतुर्गुणीकृत्य पीडयित्वा जलाद्वहिः । वामकोठे निक्षिप्य द्वराचम्य विशुद्धयति । भूढमनुः- 'क्स्त्रं त्रिगुणितं यस्तु निपीड्य ते मूढधीः । वृथा ज्ञानं भवेत्तस्य यथैवादश बुनि ॥ वृद्धवसिष्ठः- 'ज्ञानार्थन्तु प्रवृत्तन्तु देवाः पितृगणैस्सह ।