पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमि [प्रथम प्रश्न तथा – 'चतुरङ्गुलमृध्र्वाग्रे जुलं विस्तृतं तथा । द्विजः पुण्डमृजु सौम्यं सान्तरालन्तु धारयेत् । । इति चन्द्रिकायाम् – ब्रह्माण्डे ब्रह्माण प्रति भगवान् पर्वताग्रे नदीतीरे पुण्यक्षेत्रे विशेषतः । सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ॥ मृद एतास्तु सङ्ग्रह्मा वर्जयेदन्यमृतिकाः । श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ॥ श्रीकरं पीतमित्याहुवैष्णवं श्वतमुच्यते । अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमाऽयुष्कृती भवेत् । अनामिकाऽन्नदा नित्यं मुक्तिदा च प्रदेशिनी । एतैरङ्गुलेिभेदैस्तु कारयेन्न नखैः स्पृशेत् । दशाङ्गलप्रमाणन्तु उत्तमोत्तममुच्यते । नवाहुल मध्यम स्यादष्टाङ्गुलमतः परम् ॥ सप्तषट्पञ्चभिः पुण्डं मध्यमं त्रिविधं भवेत् । ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि सन्न्यस्य गोविन्दं कण्ठकूबरे । उदरे दक्षिणे पार्थे विष्णुरित्यभिधीयते । तत्पध बाहुमध्य च मधुसूदनमव च । त्रिविक्रमं कण्ठदेशे वामकृौ तु वामनम् ।। श्रीधरं बाहुके वामे हृषीकेशन्तु कण्ठके । पृष्ठ तु पद्मनाभन्तु ककुदि दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि । श्रीचूर्णविधिः विष्णुधर्मोत्तरे – 'अभिक्तिन्तु यच्चूर्ण विष्णुबेरे तु यो नरः । हारिद्रं धारयेन्नित्यं सोऽश्वमेधफलं लभेत् ।।