पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ] अन्यत्र - शातातपः- पासुदेवाङ्गसंस्पृष्टः निशाचूणैस्तु पद्माज !। ५. करोत्यूर्वपुष्टुं स विष्णुलोके महीयते ।।

  • ' र्नुलाकारं शूद्रस्यैव त्रिपुण्डूकम्' ।

लां-यूघ्पुण्डूणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः' ।। ' आदाय वैष्णवक्षेत्रात् मृतिकां विमलयं सिताम् । मूलमन्त्रेणाभिमन्त्र्य ऊध्र्वपुण्ड्राणि कारयेत् । ललाटादिषु चाङ्गेषु केशवादीन्यथाक्रमम् । यङ्गुलं हुलं वापि सान्तरालं प्रकल्पयेत् । पर्धे चाङ्गुलमान्तु ऊध्र्वपुण्डूस्य लक्षणम् । हरेः पादाकृतिं रम्यं सुपार्श्व सुमनोहरम् ॥ नसिकामूलमारभ्य ललाटान्तन्तु विन्यसेत् । वर्तुलं तिर्यगच्छिद्रं इस्वं दीर्घ ततं तनुम् । अशुग्रं रूक्षमासिक्तं तथानङ्गुलिकल्पितम् । वकं विरूपं बद्धा छिन्नलं पदच्युतम् । विगन्धमपसङ्कयश्च पुण्डूमाहुरनर्थकम्' ।। 'त्रिपुष्टुं ब्राह्मणो विद्वान् लीलयापि न धारयेत् । त्रिपुण्ड्रधारणाद्विप्रः पतत्येव न संशयः ।। विधिहर! द्विजातीनां नेतरेषां कदाचन । शिवार्चनं त्रिपुण्ड्रञ्च शूद्राणान्तु विधीयते । ऊध्र्वपुण्डू ललाटे तु कुर्वीत चतुरङ्गुलम् । उदरे हृदि कण्ठे च दशाष्टचतुरङ्गुलान् ॥ दक्षिणदरवाहंसे वामभागे तथैव च । आद्यवत्पृष्ठदेशे चमूर्धि चैव त्रयोदश' ॥