पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासपतिततापर्वचिन्तामनिसहितम् [प्रथम प्रश्ने आराधः- सायमन्निध भेत्युक्तं प्रातस्स्येयपः पिबेत् । आपः पुनन्तु मध्याहे ततयमनं चरेत् ॥ इत्येवमाचमनं कृत्वा दधिक्राव्ण्णो अकारिषमिति मार्जनं कुर्यात् । शकवचैः ‘ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । तृस्पान्तेऽथवा कुर्याच्छिष्टानां व्रतमीदृशम् । श्रुतिः -- आपोहिष्ठमयो भुव इयद्भिर्मार्जयन्ते । आपो वै सर्वा देवताः, देवता भिरेवात्मानं पवयन्ते 'इति । आपोहिष्ठादिभि: इत्यत्र आदिशब्देन सुरभिमत्या अहणम् । श्रुतिः-‘ये यज्ञेऽपूतं वदन्ति । दधिकाव्ण्णो अकारिषमिति सुरभिमतीमृचं वदन्ति । प्राणा वै सुरभयः, प्राणानेवात्मन् दधते । नेभ्य: प्राणा अपक्रामन्ति’ इति । सुरभिभत्या: वामदेवः ऋषिः, अनुष्टुप् छन्दः, सुरभिमती देवता, यद्वा दधिक्रावा । मार्जने विनियोगः । एवं मार्जयित्वाऽर्यप्रदानं कुर्यात् । पितामहः - 'प्रदक्षिणं परिषिच्याऽथ तवारमेछुतिचोदितम् । उभाभ्यां तोयमादाय हस्ताभ्यां सुसमाहितः । गायत्र्या मन्त्रितापः प्रणवव्याहृतिपूर्वया । रवेरभिमुखस्तिष्ठन् ऊर्वे त्रिस्सन्ध्ययोः क्षिपेत् । अध्र्यप्रदानमन्त्रस्य गायत्र्याः विश्वमित्र ऋषिः गायत्री छन्दः, सूर्यो देवता । निं बीजं य शक्तिः नः प्राणः यत् कीलकं अर्थप्रदाने विनियोगः। तत्सवितुः ब्रह्मत्मने हृदयाय नमः । वरेण्यं विष्ण्वात्मने शिरसे स्वाहा । भर्गों देवस्य रुद्रात्मने दिखायै वौषट् । धीमहि सत्यात्मने कवचाय हुम् । धियो यो नः ज्ञानात्मने नेत्रत्रयाय वौषट् । प्रचोदयात् परब्रह्मात्मने अस्त्राय फट् । वेदसारं परं ज्योतिर्मुलभूतं परात्परम् । चिन्तयेत् परमात्मानमप ऊध्वे विनिक्षिपेत् ॥ द्रुपदादिवेन्मुमुचानः । स्विन्नः कात्वी मछदिव । पूतं पवित्रेणेवाच्यम्। आफ्षञ्चन्तु मैनसः' । इति अञ्जलिना जलमादाय आघ्राय वामभागे दिपेत् ॥