पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः]

  • द्वौ पाणी सपुटीकृत्य पूरयेदुदकाञ्जलिम् ।

गोश्रृङ्गमात्रमुदृत्य जलमध्ये वििनिक्षपेत् । गोश्रृङ्गं तालमात्रं स्यादिति वेदविदो विदुः । देवलः – 'अध्यप्रदाने विप्राणामीषन्नम्रश्रीरिणाम् । चूचुकाग्रसमौ हस्तै गोशृङ्गमिति कीत्यते । गोभिलः – 'गोश्रृङ्गमात्रमुद्धत्य ईषन्नम्रथिताननः । स्तनाम्रोचसौ हस्तौ गोश्रृङ्गमिनि तद्विदुः ।

  • जलमादाय पाणिभ्यां स्तनान्तरसमोन्नतम् ।

उटूनं मन्त्रवद्विप्रै: गोशृङ्गं तदुदाहृतम् । । एवं त्रिरध्यप्रदानं कृत्वा उपसंहारश्च कुर्यात् । अयं प्रकार । अम्रो पसंहारमन्त्रस्य ब्रह्मगायत्र्याः सविता भगवान् ऋषिः, गायत्री छन्दः, ब्रह्मा देवता अस्रोपसंहारे विनियोगः । अघोरस्राय सशराय शाङ्गय सुदर्शनाय (मदाशिवाय) हृदयाय नमः । एवं षडङ्गन्यासं कुयात् । 'सोऽहमर्कः अहं ज्योनिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रस्सर्वज्योनिरसौ महोम् । आवायव्या वायव्ययवायव्या वा और्वोवायया वा(?) । 'हिरण्यगर्भ स्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कसै देवाय हविषा विधेम) । 'उदकोंऽसि पाप्मानं मे विद्वि' । मध्यादे मध्याकॉऽसि । सायं दृद्धार्कोऽसि । योनिमुद्रादर्शनन्तूपायनः । पितामहः– 'पाणिना जलमादाय सकृत् कुर्यात् प्रदक्षिणम् । आदित्यादिग्रहांस्तत्र तर्पयेत समाहितः । स एव – । ततः प्रदक्षिणीकृत्य त्वद्भिः सम्प्रेक्षिते शुचौ । देशे च दभेसड्क्लते वाग्यतः प्राङ्मुखः स्थित । दर्भान् धारयमणस्सन्नात्मनो ध्यानमारभेत् ।