पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अत्र भगवच्छास्त्रे मरीच्यादिभिरुक्तमार्गेण केशवादितर्पणमादित्यादि तर्पणच कृत्वा, आचम्य शुचौ देशे उपिवश्य, अपक्रामन्तु भूतानेि पिशाचाः प्रेतगुक्षकाः । ये चात्र निवसन्त्येते देक्ता भुवि सन्ततम् । अपसर्पन्तु भूतानि पृथिव्यन्तरवासिनः । अस्माकमविरोधेन ब्रह्मकर्म समारभे ॥ ' इति भूशुद्धिं कृत्वा । आसनमन्त्रस्य पृथिव्याः मेरुपृष्ठऋषिः । सुतलं छन्दः । कूर्मो देवता आसने विनियोगः । 'पृथि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ।।' ‘अनन्तासनायनमः िवमलासनायनमः कूर्मासनाय नमः । इदमासनम् । इत्युचरेत्। नद्यां तीथे इदे वापि भाजने कांस्यसम्भवे । औदुम्बरे वा सौवर्णे राजते दारुसम्भवे ॥ कृत्वा तु वामहस्ते वा सन्ध्योपास्ति समाचरेत् । अथ प्राणायामं त्रिवारमेकवारं वा कुर्यात् । तङ्कपहे - 'देवार्चने जपे होमे सन्ध्ययोः श्राद्धकर्मणि । स्राने दाने तथा ध्याने प्राणायामास्रयस्रयः । आदाक्न्ते च गायत्र्याः प्राणायामास्रयस्त्रयः । सन्ध्यायामध्यैदाने च प्राणायामैक उच्यते । अङ्गुष्ठानामिकाभ्यान्तु तथैव च कनिष्ठया । प्राणायामस्तु कर्तव्यो मध्यमां तर्जनीं विना ॥ तर्जनीन्तु सकृत् सृष्टा जपन् शूद्रसमो भवेत् । सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते । ।