पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरः– नारदः – अन्यत्र- बोधायनः -- श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न वटमूले शतं विद्यान्नदीतीरे सहस्रकम् । अश्वत्थमूले त्वयुमनन्तं विष्णुसन्निधौ । । । अग्रािपश्च वेदाश्च चन्द्रसूर्यानिलस्तथा । सर्वेऽत्र खलु विप्राणां कणे तिष्ठन्ति दक्षिणे । गङ्गाद्या दक्षिणे श्रोत्रे नासिकायां हुताशनः । उभावपि तु स्प्रष्टव्यो तत्क्षाणादेव पाफ्नुत् ॥: ‘रेचकः पूरकश्चैव कुम्भकश्य कस्तथा । एवं चतुर्विधः प्रेक्तः प्राणायामो मनीषिभिः । । 'प्राणो वायुश्शरीरस्थ आयामस्तस्य निग्रहः । प्राणायाम इनि प्रोक्तो द्विविधः प्रोच्यते हि सः । अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः । मन्त्रयानसमायुक्तः सगर्भः परिकिर्तित । निरोधः केवलं वायोरगर्भ: प्राणसंयमः ।।

  • प्राणायामो द्विधा प्रोक्तः सगभऽगर्भ एव च ।

स च ध्यानं विनाऽगर्भस्सगर्भस्तत्समन्वितः । सगर्भा भगवान् ज्ञेयः प्राणायमशताधिकः । सगर्भ धारयेत्तस्मादिन्द्रियाणां जयात्मकम् । समस्तानीन्द्रियाण्येव प्राणवायोः स्थितानि वै । समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकीर्तितः । तज्जयादिन्द्रियाण्येव निर्जितानि भवन्ति हि । सम्यगभ्यश्यतो नित्यं समाधिं प्र स्यत्यसौ । तस्माद्विजेन्द्र परमः प्राणायामः कीर्तितः । मुछेपिङ्गलया वायुमिडया पूरयेतुनः । स्वदेहे पूरितं वायुं निगृह्य न विमुञ्चति ।