पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने। सन्ध्यां पुरस्तात्सावित्रीं गायत्रीश्च सरस्वतीम् । एतास्सन्ध्यादयः प्रोक्ताश्चतस्रो देवताः क्रमात् । स्वं स्वं नाम चतुथ्र्यन्तं प्रणवादिनमन्तकम् । मन्त्रमासामिह प्रोक्तं प्रणमेत्स्वस्वम । न्त्रतः केचिद्धि मुनयः प्राहुः प्रतिमन्त्रं प्रदक्षिणम् । कुर्वन् प्रणामं कुर्वतेित्येताभ्यो भक्तितो द्वजः । सवाभ्या दवताभ्यश्चत्यतत्प्रणवसम्पुटम् । उक्ता नमो नम इति प्रणमेत्सर्वदेवताः । कामो कार्षीन्मन्युरकार्षीदित्येतत्पूर्वमन्त्रवत् । उक्ता प्रदक्षिणेनैव नमस्कुर्यातूयीतनुम् ।। प्राची च दक्षिणा चैव प्रतीची चोत्तरोर्वका । अघरा चान्तरिक्षा च एतास्सोदिता दिशः । भन्ध्यादीनां यथाप्रोक्तं मन्त्रमासां तथैव च । ज्ञात्वा प्रदक्षिणेनैताः प्रणमेत्स्वस्वमन्त्रतः ॥ एव सन्ध्यामुपास्याथ पितरावग्रजान् गुरून् । त्रिवर्षपूर्वाञ्छिष्टांश्च पाश्र्वस्थानविादयेत् ।। उदितार्का पश्चिमार्कामिति सन्ध्ये यथादिशम्' । विश्वामित्रः- 'तदित्यचस्समो नास्ति मन्त्रो वेदचतुष्टये । सर्वे वेदाश्च यज्ञाश्च दानानि च तपांसि च । समानि कलयाऽप्याहुः मुनयो न तदित्यच । परिहाप्यापि वेदांस्त्रीन् कर्माणि वि इतानि च । साक्लिीमन्तमाश्रित्य द्विजो भवति [ भैयः । । खाह्मकल्पे- 'सावित्रीं विस्तृतां दिव्यां यः पठेत् शृणुयातु वा । मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति । ।