पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं मन्त्राचमनं कृत्वा मार्जनादिकं पूर्ववत् कुर्यात्। उपखाने च 'इमं मे क्रुण' इत्यादि पानमतितिसृणां शुनशेफऋषिः । चतुथ्र्या वसिष्ठः । पञ्चम्या अतिः। प्रथमसृतीययोर्गायत्रे द्वितीयापञ्चम्योः त्रिष्टपूछन्द चतुथ्य जगती छन्दः । सर्वासां वरुणो देवता । एवमुपयाय प्रदक्षिणादिकं बृहस्पतिः – 'वारुणीभिस्तथाऽऽदित्यमुपस्थाय प्रदक्षिणम् । कुर्वन् दिशो नमस्कुर्यात् दिगीशांश्च पृथक्पृथक् । अित्रकायाम्- 'वामहस्ते जल कृत्वा ये तु सन्ध्यामुपासते । सा सन्या वृषली ज्ञेया असुरास्नैस्तु तर्पिताः । 'धाराच्युतेन तोयेन सन्ध्योपास्तिविर्गर्हिता ।। उदिताक पश्चिमार्का' मिनि च पन्ध्ये यथादिशं तन्नाभादिना iदग्दवताः पितृन् साप५व्यं ब्रह्माणञ्चोदङ्मुखो नारायणादीन् नमोऽ न्तेनोपनिष्ठेत ।। ?२ ।। आश्वमेधिके – उत्थाय तु नमस्कृत्य द्विजो दिग्देवता अपि । ब्रह्माणञ्च ततश्चामि पृथिवीमोषधीस्तथा ।। वाचं वाचस्पितचैव मध्चैव सरितस्तथा ' ॥ इति

  • परमात्मानमात्मानं भावयित्वा द्विजोत्तमः ।

आत्मानमात्मना ध्यात्वा ह्यात्मन्येवोपसंहरेत् । कर्णयुग्मं स्वहस्ताभ्यां स्पृष्टा जानुद्वयादिकम् । चरणाङ्गुष्ठपर्यन्तं सम्मृज्य तु शनैशनैः ॥ दक्षिणश्रवणे बाहुं दक्षिणञ्च प्रसार्य च । बाहूपरेि शिरो नम्रमुक्तं तदभिवादने 1;