पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारदः- श्री श्रीनिवासणखित-तात्पर्यचिन्तामणिसहितम् [प्रचण प्रश्ले सर्वतीर्थेषु तीर्थज्ञ किं तीर्थे परमं नृणाम् । यत्रोपस्पृश्य शून्नस्मा ते भवति नित्यशः ॥ ? 'देवर्षिपितृतीर्वानि ब्राक्ष मध्येऽथ वैष्णवम्(?) । नृणां तीर्थानि पञ्चाहुः पौ सहितानि वै । यत्रोफ्स्पृश्य वर्णानां चतुर्णा वर्धते कुलम्। कूप्याभ्यस्वाहेत्यादिभिस्तर्पयति । श्रुनिः । 'कूप्याभ्यस्वाहाद्य स्वाहेत्यपां होमं जुहोति' इति । नन्वत्र देवताद्रव्योरभेदावगमाद्वरोध इति चेत् उच्यते । 'अप एव ससर्जदा 'क्त्यिििभः सर्वमित्यदिभिश्च

  • आपो वा इद'।

प्रमाणैः सर्वदेक्तारूपवेन श्रुतानां अयं नानारूपसम्भवशक्तः द्यिमानत्वान्न विरोधः । यद्वा अपामद्भिस्तर्पणं तदभिमानिदेवताया इति । यद्वा 'योऽप्यु तिष्ठन् बोऽपोऽन्तरे सञ्चरन् यमापो न वेद यस्यापः शरीर'मित्यादिभिः श्रुतििभः तदन्तर्यामिणः परमात्मनो वेति न विरोधः । भूपति तर्पयामि भुक्नपतिं नयामि भूतानां पनि तर्पयामि प्रजापतिं तयमि ब्रह्मयं तर्पयामि नारायगं तर्पयामि महादेवं तर्पयामि स्कन्दं तर्पवामि वि तर्पयामि विनायकं नर्पयामि ॥ २ ॥ यथादिशं तन्नयादिना दिग्देवतास्सर्पयति ॥ ३ ॥ दिग्देवता इत्क्नेव लोकपालानां निवृतिः । श्रीविष्णुपुराणे- 'सुधन्वा शङ्कपालश्च कर्दमस्यात्मबा द्विज । हिरण्यरोमा चैवास्य चतुर्थः केतुमानिति । निद्रा निभिमाना नितन्द्रा निष्परिग्रहाः ।