पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतुर्थः खण्डः] इन्द्रं तर्पयामि यमं तर्पयामि वरुणं तर्पयामि कुबेरं तर्पयामि अग्रि तर्पयामि निति तर्पयामि वायूं तर्पयामि ईशानं तर्पयामि ।। ४ दिग्देवता उपपदयति इन्द्र मित्यादिना । आदित्यै नर्पयामि सोमं तर्पयामि अङ्गारकं तर्पयामि बुधं तर्पयामि वृहस्पतिं नर्पयामि शुक्र तर्पयामि शनैश्चरं तर्पयामि राहुँ तर्पयामि कंतु तर्पयामि इति ग्रहा'स्तर्पयति ॥ ५ ॥ नक्षत्राणि नर्पयामि तारास्तर्पयामि विश्वान् देवास्तर्पयामि सर्वाश्च देवतास्तर्पयामि वेदा’स्तर्पयामि यज्ञास्तर्पयामि छन्दासि तर्पयामि ।। ६ ।। खगोत्रादि सप्तऋषी"स्नर्पयति ॥ ७ ॥ विश्वामित्रं तर्पयाभि जमदन्नेि तर्पयामि भरद्वाजं तर्पयामि गौतमं नर्पयामि अ ितर्पयामि वसिष्ठं तर्पयामि कश्यपं तर्पयामि सर्वान् ऋषी"स्तर्पयामि सर्वा ऋषिपत्नी"स्तर्पयामि ॥ ८ ॥ ननु-अत्र स्वगोत्रस्यादिभूतेन सहेतरान् सप्तऋषीन् इति वा उत सतैवेति वा । प्रथमे शिरसि .... । नक्संख्याकत्वेन विद्यमानत्वात्। द्वितीये तु प्रत्यक्षा पलापः, इति चेत् सत्यम् । नात्र संख्या विवक्षिता । सप्तऋनित्यत्र वैखानसानां वंशकर्तारः विश्वामित्राद्यः ससैव । भृगुजमदम्योरेकत्वात् । पृथक्त्वेन जमदमिप्रतिपादन * प्राचीनावीती पित्र्याणि करोति ॥ ९ ॥ तर्पणादीनीत्यर्थः । तत्र तत्र विशेषोऽवगन्तव्यः । ऊम्र्योदकान्त । इति पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः ज्ञातिवर्गेभ्यः पितृपत्नीभ्यः पितामहपत्नीभ्यः प्रपितामहपत्नीभ्यः ज्ञातिवर्गपत्नीभ्यः स्वधानमस्तर्पयामीति तर्पयति ॥ १० ॥

  • अत्र ग्रन्थपातः