पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुः- 'पञ्च क्लप्ता महायज्ञाः प्रत्यहं गृहमेधिनः । अव्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ होमो दैवो बलिभतोऽन्नयज्ञोऽतिथिपूजनम्' । इति अप आप्लुत्य यज्ञोपवी 'तीत्यादिना 'माध्यन्दिनानन्तरं ब्रह्मयज्ञ तद नन्तरं तर्पणञ्चे' याश्वलायनस्मरणरीत्या बोधायनादिभिः श्रतिविरुद्धकालान्तरे

  • मातस्सात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ।

सूक्तानि ब्रह्मयज्ञान्ते जपेत् द्वादश संयतः ॥ अथानुदितहोमी चेद्धोमं कुर्यादथान्निषु । जुहोत्युदितहोमी चेत् प्रातस्सन्ध्यावसानके ॥ इति क्रियाधिकारे भगवदाराधनविधौ भृगुणा प्रतिपादितत्वाच सन्ध्योपासना नन्तरं ब्रह्मयज्ञः कर्तव्यः । यद्वा होमान्ते ! शुद्धे देशे पहिँगाम्नीर्य ब्राह्ममामनमास्थाय पवित्रपाणिः ब्रह्मा 5ञ्जलिं कृत्वा प्राङ्मुखः सावित्रीपू निन्यं 'इपे त्वीजें त्वा ? इत्यादि यथाकामम् ।। १३ ।। ब्रह्मयज्ञविधिरुच्यते शुद्धे देशे इत्यादिना । अमेध्यशवशूद्रान्यपति तान्तिके न कर्तव्यः । बर्हिरास्तीर्य । श्रुतिः । 'दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीत-*अपां वा एष ओषधीना"रसः यद्दर्भाः । सरसमेव ब्रह्म कुरुते ' इति । 12

  • पादौ भूमिस्पृशौ कृत्वा स्वस्तिकेनैव बन्धयेत् ।

वाममुत्तानकं कुर्यात् करं पश्चाच दक्षिणम् ॥ एवं श्रह्मासनं कुर्यात् देवदेवमनुस्मर 'मिति ।