पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्णः खण्डः] दक्षिणोत्तरौ पाणी कृत्वा सपवित्रावमिति प्रतिपद्यते । 'ब्रह्मयज्ञेन यक्ष्ये – विद्युदसि-प्राऊसीनस्वाध्यायमधीयीत’ इति श्रुतिः । आश्वमेधिके - भगवान् सावित्रीचैव वेदांश्च तुलयाऽतुलयन् पुरा । देवा ऋषिगणाचैव सर्वे ब्रह्मपुस्सराः ॥ चतुर्णामपि वेदानां सा हि राजन् गरीयसी । यथा विकसिते पुप्पे मधु गृह्णाति षट्पदः । समुत्सृज्य रसं सर्वं निरर्थकमसारवत्। एवं हेि सर्ववेदानां सावित्री प्राण उच्यते । निजींवा हीरे वेदा विना सा वाघ्रया नृप' । इति नस्य क्रमः । * ओौं भूः तत्सवितुर्वरेण्ये-ओ भुवः, भगों देवस्य धीमहेि-ओ सुवः वियो यो नः प्रचोदयात् ' इति पच्छः । । ओं भूर्भुवः तत्सवितुर्वरेण्यम् भग देवस्य धीमहि, - सुवः धियो यो नः प्रचोदयात्' इत्यर्वशः । ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भगों देवस्य धीमहि धियो यो नः प्रचेदयत् इति समस्ता । एवं जप्त्वा अनन्तरं 'इः त्वोजें त्वा – अप्तिमीले – अझ आयाहि - शन्नो देवी रित्यादि जपेत् । पैठीनसिः - 'स्वशाखाध्ययनं यत्तत् ब्रझयज्ञ प्रचक्षते । ब्रह्मयज्ञपरो विा ब्रह्मलोके महीयते' । इति वसिष्ठः- 'ऋक्सामाथर्ववेदोक्तान् जपेन्मन्त्रान् यजूष च । जपित्वं ततः कुर्याद्देवर्षिपितृतर्पणम् ' ॥ इति तलवकारोपनिषदि – ' कस्सविता का सावित्रीत्यारभ्य तस्या एष प्रथमः पादः भूः तत्सवितुर्वरेण्यम्, अमिव वरेण्यमापो वै वरेण्यं चन्द्रमा वै वरेण्यं, तस्या एष द्वितीयः पादः भुवः भगों देवस्य धीमहि, अवेिं भर्गः, चन्द्रमा वै भर्ग:, तस्या एष तृतीयः पादः सुवः िधयो यो नः प्रचोदयात्, यज्ञो वै प्रचोदयति भी चैव पुरुषश्च प्रजनयः । भूर्भुवस्सुवस्तत्राक्तुिर्वरेण्यं भगों देवस्य धीमहेि