पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् धियो यो नः प्रचोदयात्' इति । यज्ञो वै प्रचोदयति स्त्री चैव पुरुषश्ध मजनयतः यो वा एतां सावित्रीं वेद । अपपुनर्मुन्यु जयति गायत्र्या एव सलोकतां जयतीति द्विः। अकारश्चाप्युकारश्च मकारश्च प्रजापतिः । वेदत्रयान्निरदुहत् भूर्भुवस्वरुदीर्य च । त्रिभ्य एव तु वदन्द: पाद पादमदृदुहृत् । तदित्यूचोऽस्याम्भावित्र्याः परमेष्ठी प्रजापतिः' । इति बोधायनः - 'पच्छेोऽर्धर्चशः यमस्तां न्याही विहृता पादादिष्वन्नेषु' वेति एकामप्यूचं यजुस्साम वा तदृक्षयज्ञस्मन्तिष्ठते। इति श्रुतिः । मन: [प्रथमप्रश्नं यथाकामम् - यथोक्तम् । ब्रह्मयज्ञे जपन् सूक्त पौरुप चिन्तयन् हरिम् म सर्वान् जपते वेदान साङ्गोपाङ्गान् िद्वजतमः' । इति श्रुतिः - ' नमं। ब्रह्मण इति परिधानीयां त्रिरन्वाह' इति अप उपस्पृश्य गृहानेति नतो यत्किञ्चिद्ददाति मा दक्षिणा ' वृष्टिरसि वृश्चमे पापनमृतात्सत्य मुपागा 'मियप उफ्म्पृश्य काण्डर्षिनर्पणञ्च कुर्यात् । स्मत्यन्तरे च - 'अथ काण्डऋर्षानंतानुदकाञ्जलिभिश्शुचि । अव्यग्रस्तर्पयेन्नित्य मन्त्रैर्वैष्णवनाम:ि । इति एवं नित्यब्रह्मयज्ञ उक्तः । नैमित्तिकम् । 'ऋनश्च सत्यञ्च - दवकृतम् - यन्मे गभं - तरत्ममन्दी - वसोः पवित्रं - जानवेदसे – विष्णोर्तुक-सहस्रशीर्षा एकाक्षरं-आ त्वा हार्ष-त्यमने-पवस्वादीन् स्वाध्याप५धीयीत ।। १४ सौरीभिः ऋग्भः यथाकाममादित्यञ्चीपातन ।। १५ ।। नैमित्तिकमृनश्च सत्यश्वत्यादि- 'ऋतं च मत्य च देवकृस्य यन्मे गर्भतरसमन्दीति प्राजपत्ये, वसोः पवित्रं इति सौम्ये इत्यादि तत्तद्वतेप्वधीयमानं