पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः] छन्दोगब्राह्मणे - 'चतुक्रश्चो भवति प्रतिष्ठाया' इत्यारभ्य 'कथं नाविन्दमात्तमप्रतिगृहीतं स्यादिति तैौ प्रत्येतं ‘ध्वस्रयोः पुरुष न्यौरा महस्राणि च दान् । तरत्पमन्दी धावतीति । ततो वै तयारात्तम प्रतिगृहीन वत् । आत्तमस्याप्रगृिही' भवति । य एवं वेद 'इति । अघमर्षण देवकृतं शुद्धक्यस्तरसमाः । कूनाण्डयः पावमान्यश्च विराजा मृत्युलाङ्गलम् । दुर्गा व्याहृतयो रुद्रा महापातकनाशनाः' ॥ इति पद्मपुराणेः– वान्नमशित्वा नराममन्दीय जपे 'दिति स्मृत्यन्तरेः 'प्रगृहीष्यमाणश्च प्रतिगृह्य तथैव च । ऋचन्तरत्पमन्द्याद्याः चस्रः परिवर्तयेत् ।। अनोज्यानान्तु सर्वेषां प्रजानां पावनं स्मृतम्' । इनि मौम्यत्वान् पम्1: ए न्मिनि । जातवेदसे-ऋग्ब्राह्मणे –“जानवेदसे सुनवाम से.म 'मिरे जावेदस्यां पुरस्तात्सक्तन्य शंसति। स्वस्त्ययनं वै जातवेदस्याः स्वस्तिाय । स्वस्त्यधनमेव नत्कुरुते । इति बोधायन :- 'दुगमध्वान प्रपद्य जातवेद-रहस्रणादित्यमुपतिष्ठते । आपन्नभयं वा स्याच्छत्र यवहाराजकुलव्यसने बद्धो वा शतं जपेदेतदेव दुस्स्वन्पेषु

  • वै तदाराधनमेव मत्वा ध्यायन् हरिं यज्ञपुमांसमीशम् ।

' वेदेषु पौरुषं सूक्त धर्मशास्त्रेषु मानवम् । भा ते भगवीता पुराणेषु च वैष्णवम् ।।