पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थौ भौनिवासनक्षित-तात्पर्यचिन्तामणिसहित [प्रथम प्रश्नं श्रुतिषु अवला मन्त्रास्तेष्वष्यध्यात्मवाचिन । तत्रापि पैरुषं सूतं न तस्माद्विद्यते परम्' । इति शौनकः– ‘प्रायश्धिते जपे चैव विष्णोराराधने तथा । मोक्षे वश्येऽभ्युप्स्थाने सुपुत्रमापणेऽपि च ।। सर्वकामफलप्रवाप्तावारोग्ये मृत्युनाशने । एतेष्वर्थविदं सूक्तं मुनिमिििनयुज्यते' । इति प्रायश्चिते - वाधूलसूत्रे 'यत्र यत्र कमभ्रषा यज्ञकमभ्रषो वा तत्र तत्र पुरुष ध्ययन पुरुषसूक्तमुचरेत् ? इति । बपे यमस्मृौ योऽनूचानं द्विजं मत्यों हतवानर्थलोभतः । म वदेत्पौरुषं सूतं जलस्थः चिन्तयन् हरिम् । जप्या तु पौरुषं सूतं मुच्यते गुरुतल्पग सकृजप्त्वाऽऽस्यवामीय शिवसङ्कल्पमेव च' । इति आराधने – दद्यात् पुरुषसूक्तन यः पुष्पाण्यप एव वा । अर्चि स्याज्जगदिदं तेन सर्वचराचरम्' । इति १४ संसारान्मोक्षमिच्छन् यः स सन्न्यम्येषणात्रयम् । नि:पृहस्सर्वक्रामेभ्यः समलोष्टाश्मकाञ्चनः । शुचौ देशे समासीनः वायतो नियतेन्द्रियः । ब्रह्मविद्यां तो धीमान् गृद्धन् पादौ गुरोर्मुनिः' । इत्यारभ्य ध्यायेन्नारायण देवं हृदयाम्बुमध्यगम् । दिग्देशकालावस्थायैरनक्च्छेद्यवै . वम् ॥ सर्वदा पौरुषं सूतं मनसैव जपे छुचिः' । इति बझ्ये –उत्तरागायें क्याध्याये 'सर्व जगन्मम भवेदिति सञ्चिन्तयन्मुनिः ।