पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यबिन्तामणिसहितम् [प्रथम प्रध्ने य इदमुपधारयेदेकैकस्य दिव्यं सहस्रमििथवति । अभिनन्दः पूजितो मानिनः ततः स्वाध्यायफलमुपजीवनि 'इति । आदिशब्देन पावमान्यादयः । जपेद्वाऽप्यास्यवामीयं पवमानीरथापि वा । कुन्तापं वालखिल्यांश्च निवित्पं वृषाकपिम् ॥ होतृन् रुद्रान् िपतृन् जप्त्वा मुच्यते सर्वपाकै ' । इति श्रौते -* माहिलेण तृचैनाहवनीयमुपदिष्टने ! दृरं प्रवन् स्वम्किामम्नमेतेन तृचेन पश्येत् स्वस्त पुनरागच्छेच्छुद्रिामचैतं जपे'दिति । जपविधौ नियमः प्रच्छन्नानि च दानानि ज्ञानश्च निरहङ्कनि । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ।। न यक्षरक्ष:पिशाचाश्च ग्रहाम्बं वेि पणा: ; जपिनं नोपपन् िदूरादेव प्रयान्ति ते ' । इि याज्ञवल्क्यः- 'वे धर्मपुगणानि मेहिामानि शक्तिः । जपयज्ञार्थसिद्धयथै विद्याञ्चाभ्यामिकीं जपेत् । । इनि

  • अपां मम पे नियो नैत्यक विधिमाथिाः ।

सावित्र:मव्ययात गत्वाऽरण्यं समाहितः । । इति अशक्तस्य गात्री । ब्रह्मचारिणेोपि नझयज्ञः कर्तव्यत्वेन स्मर्यते । ब्रह्मयज्ञः, सर्वयज्ञानामादि तस्मात् उपनयनपमृत्येव द्विजैः कर्तव्यः “ इति । तस्मात् ब्रह्मचारिभिः गृहस्थैर्विधुरादिभिश्च कर्तव्य एव । इति श्रीमत्कौशिकवश्येन गोविन्दाचार्य,नुना वेदान्नवार्ययेण श्रीनिवामाग्यज्मना विरचिते श्रीवैग्वानमूत्रव्याख्याने तात्पर्यविामणैौ क्नुर्थखण्डार्थविवरणं ममाप्तम् । -