पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथः षष्ठः खण्डः अथ:पुण्याहम् ॥ १ ॥ अथ स्नानादिनित्यकर्मानन्तरम् । नैमित्ति त्वाद् पुण्याहस्य। पुण्याहुः परिशुद्धिकृत् कर्म । पञ्चावरान् श्रोत्रियानाहूयाभिपूजयनेि ॥ २ ॥ आचायः करक 'धाग 'खियद्भिरापूर्य 'इदमापशिवा इत्यपोऽभिमन्त्र्य पुष्पादिाभः 'सर्वनीर्थजल' नित्यभ्यच् प्रतिवाच कान् प्रादमुवानुदङ्मुग्वान्वा स्थापयित्वा उदङ्कमुखः 'सुपुण्याहं करोमी' ति मङ्कल्प्य 'स् स्ति सुप्रेक्षितमम्तु' इति स्थानं प्रेक्ष्य 'प्रजापतिः प्रियता 'मिन्युक्ता तैः ‘प्रियता' मिति वाचयति ।। ३ ॥ पञ्चावरान् पञ्चसंख्याऽहीनान् श्रोत्रिया । पूर्वोक्तलक्षणान् आहू यामिपूजयति । आचिनोति हेि शास्रार्थानाचारे स्थापयत्यपि । तस्मादाचार्य इत्युक्तः सर्वकार्योपदेशकः । इत्युक्तः । ब्रह्मपरमन्त्रत्वात् 'इदमाशिवा' इत्यभिमन्त्रणम् । श्रुतिः । 'ब्रह्म वादिनो वदन्यिद्वईवीषि क्षीः केनाप इति ब्रह्मणेति ब्रूयात् अद्भिव हवीrि प्रेोक्षति ब्रह्मणाऽपः' इति । पुष्पादिभिरित्यादि गन्धपुष्पाक्षतादैः । करकाधि देवतां पाञ्चभौतिकमपीत्यप्रिायः । प्रतिवाचकान् ऋत्विजः प्राङ्मुखानु दङ्मुखान्वा स्थापयित्या-पुण्याहकर्ता स्क्यमुदथुखः। सुपुण्याहं करोमीति 'सदर्भहतो जानूध्वें दक्षिणे दक्षिणोत्तरौ । कृत्वा जानुनि कर्तव्यमेतत्कर्म करोमि यत् । स्वमानसेन मरणं यत्तत्सङ्कल्प ईरितः । ॥ इति