पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रौ श्रीनिवासगति -सात्क्वचिन्तामणिसहितम् [प्रथम शक्य अत्र पुण्यहं द्विविधं दैक्किं मानुषज्ञेति। दैक्किञ्च िद्वविधं शुद्धं मिति। देवालयदिषु शुद्धं, शारीरेषु संस्कारेषु क्रियमाणं मिअम्। मनुषं ििववे सूतकं प्रेतकति । यथा क्रियविकारेः- दैविकेषु च सर्वेषु भूपरीक्षादिकर्मसु । पुण्याहे वहिते सम्यक् यत्पुण्यमिित च हुक् । पुण्याहं स्वतिमृद्धि वाचयित्वा त्रिधात्रिधा । स्वति ऋद्धयास्मेति ततो वाचवित्वाऽन्तरान्तरा । आपो हिरण्य पक्मानैः प्रेक्षयित्वा ततः परम् । दक्षिणादानादाने च सूत्रोक्तविधिना चरेत् । हीनक्रियासु सर्वासु प्रायश्चित्तमिदं भवेत् । गवादिदक्षिणां दत् पश्चात्कर्म समारभेत्' । इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ षष्ठखण्डार्थविश्रणं समाप्तम् ।