पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्री श्रीनिवातमविकृत-तात्पर्यचिन्तावणिसहितम् [प्रथम प्रश्न पुण्याहं स्वस्ति ऋद्धयन्तं प्रत्येकं त्रिधा विधा यथाविभक्ति शाषितमनुवाचयेयुः ॥ ८ ॥ ओं पुण्याहं ओं स्वस्ति ओमृद्धयतामिति प्रतिवचनम् । यथाविभक्ति उक्तमनु देयुः । आपेहिरण्यपवमानैः प्रेोधयति ॥ ९ ॥ पुण्याहपत्रजलं पात्रान्तरे कृत्वा प्रोक्षयेत् । पुण्याहे कृते तदहः पुण्यं भवति ॥ १० ॥ सद्वारकत्वेन यजमानस्यापि पवित्रता अवगम्यते। बोधायनः-'पुण्याहं भक्तो बुवन्क्यिनेनाहश्च नक्षत्रञ्च पूते भवतः । ते वैनं पूते पुनीत' इति। पुण्याहशब्दार्थस्तु 'स एव ब्राह्मणोऽष्टाविंशो नक्षत्राणां तस्य वचः पुण्य 'मिति बोधयनेन निरुक्तः । आदावन्ते वा पुण्याहेन सर्वाः क्रियाः पृष्याः परिपूर्णा भवन्ति स्वाङ्गकृतोऽ' सीति दक्षिणाकालमुक्तवत्सु 'घृतात्परीत्यङ्गिः यथाशक्ति दक्षिणां इस्तेन दक्षिणेन ददाति ॥ १२ ॥ दर्भहीना तु या सन्ध्या यच दानं विनोदकम् । असंख्यातं च यज्जतं तत्सर्वं निष्फलं भवेत् ।। इत्यद्भिर्दान मुच्यते । त्वमग्ने यज्ञानां होतेति तामाददीरन् ॥ १३ ॥ यत्र दक्षिणादानादाने तवैवं स्यादिति विज्ञायते ॥ १४ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ सप्तमखण्डार्थविवरणं समाप्तम् ।