पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासनचिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने कुण्डे षट्त्रिंशदङ्गुलाः ॥ ४ ॥ तयैकाङ्गुलिपरीणाहाः व्रणवक्रहीनाः परिषयः ॥ ५ ॥ तथा। पस्तिरणक्त् दीर्षाः । भृथुः- 'समित्सु ग्राह्यमेवोक्तमेकैकन्तु पृथक्पृथक्। पालाशं खादिरं बैल्वमाश्वत्थादि चतुर्थकम् । शमीचार्कमपामार्ग यथालाभं प्रकल्पयेत् । कनिष्ठिकाफ्रीणाहं द्वादशाङ्गुलमायतम् ॥ चतुर्विशाङ्गुलचेष्मं सर्वेषां ! दोषवर्जितम् । सम्पाद्य बहुलचेध्मं सर्वेषां होममाचरेत् ॥ होमश्चेच्छूमणाम्रौ तु समिधष्षोडशाङ्गुलः । ११ कयटकि कृमिदष्टश् छिन्नचर्म पिपीलिकैः । कृशं स्थूलं पुराणञ्च समिदिध्म तु वर्जयेत् ।। नदीतीरवनोद्यानदेवालयनगेषु च । पक्ष्यावासोरगावासजीर्णानि च विवर्जयेत् । महापथे श्मशाने च कूरदेवालये त्यजेत् । वर्णानां ब्राह्मणादीनां कुमकारस्तु सङ्गहेत् ॥ माधुस्वशुचैिव हीनजतिर्न सङ्गहेत् कण्टकि ग्रनाशं स्यात्सुरिं स्वामिनाशनम् ॥ पिपीलिका तु त्वग्दोषं दीर्थे च रणं भवेत् ॥