पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीर्णाख्योत्थैहुँत्वातु तदारण्यं न संशयः । आसुराशुचिनीताभिरनावृष्टिभयं भवेत् । । इति । १मृत्यर्थतारे- ‘पयशखदिराश्वत्थविल्वैौदुम्बरजा समित्। मपमार्ग च दूर्वा च कुशावेत्यपरे विदुः । वनस्पतीनां सर्वेषामिष्मः कार्यो विशेषतः । ततैतान् वर्जयेदृक्षान् कोदिारिवभीतकान्। कपित्वामलकान् राजन् वंशवृक्षांस्तथैव च । नीपनिम्बकरङ्गांश्च तिलकं शाल्मलीमपि । श्लेष्मातकमपि त्याज्यमेते सरजास्स्मृताः । समिधां लक्षणं वक्ष्ये सङ्कयामासां तथैव च । विशीर्णा दिला हास्वा क्राश्च सुषिराः कृशाः । अतिस्थूलतिदीर्धाश्च समिधः कार्यनाशनाः ॥ विशीर्णायुःक्षयं कुर्यात् क्दिल पुत्रनाशिनी । सुषिरा व्याधिजननी रिपुवर्धिनी ।। कृशा च दीर्धा विदेशगमनी स्थूला चात्मविनाशिनी । अकृशाः स्युः समाः स्थूला आद्रश्च सफ्लाशिनः । प्रादेशान्नाधिकाश्चैव समिधस्सर्वकर्मणि । मतो व्रणवक्रहीना इत्युक्तम् । पञ्चदशदर्भग्रथितं चतुरङ्गुलाग्रं यङ्गुलग्रन्थि इस्तमात्रं प्रेोक्षणकूर्चम् ॥ ६ ॥ (यज्ञाधिकारे - चतुर्विंशत्कु किष्कुः पञ्चविंशत्प्रजापति धनुग्रहश्च षशिद्धनुर्मुष्टिस्सप्तविंशतिः ॥

  • एषां वचनानामत्रोदाहरणं असङ्गतमिव माति ।

११