पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ थी.ीनिवासनशित-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न एतैश्चतुर्गुणं दण्डः तद्दण्डेन तु वेश्मनाम् । विन्यासं कारयेद्वाथ दण्ठच्छेदं विना सदा । हस्तेन देक्ताऽऽवासं मनुष्यसदनादिकम् । शवनादिं वितस्त्या च झुल्यादिदशादिकान्। यवेन च तिलेनैव मितमेतद्गृहाने । प्राजापत्येन हस्तेन देवतामन्दिरं स्मृतम् । घनुर्मुहेण वासश्च धनुर्मुष्टयाथवा पुनः । किष्कुणा वा मनुष्यस्य विधेषां वाथ किष्कुणा ॥) दर्भाश्च स्त्रीपुंनपुंसकभेदेन त्रिधा । प्रकीर्णे- मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् । मूलदग्रं कमद्वत्तं पुंदर्भमिति कथ्यते । अप्रसूताः स्मृताः दर्भाः प्रसूतास्तु कुशाः स्मृताः । समूलः कुतपः प्रोक्ताः छिन्नप्रास्तृणसंज्ञकाः । इति । तथैव द्वादशाकुलमात्रं पवित्रम् ॥ ७ ॥ तथैवेत्युक्तत्वात् पश्चदशदरिति चेत्-न । श्रौते-'समाक्प्रवन्तै दर्भ प्रादेशमात्रौ पवित्रे' इत्युक्त्वात् । 'पवितेख' इति मन्त्रे च तथा दृश्यते । द्वाभ्यमगर्भदर्भाभ्यां पवित्रं कारयेद्बुधः'इति स्मृतेः । ‘उदगग्रे पवित्रे कुरुत इतिसूत्रे उत्तरत्र वक्ष्म णत्वाच 'स्मृतेर्वेदविरोधे तु पत्यािगो बथा भवेत् । तथैव औकिकं वाक्यं स्मृतिवा त्यत्यिजेत् ।। श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसी । अक्रोिधे सदा कर्म मातं वैदिकवत् सदा ॥ ।