पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ वी श्रीनिवासनलित-तात्पर्कचन्तामणिसहितम् [प्रथम प्रश्ने विस्तारायता प्रणीता चतुरङ्गुलोन्नता मध्ये षड्डुलविस्तारायता घ्यङ्गुलनिन्ना चतुरश्रा प्रखार्वोदकपूर्णा वृत्ता वा तथा करोति । दोहनी प्रस्थपयःपूर्णा । मेक्षणं स्फ्यायामविस्तारं घनमेकाहुलं दाकुलं वा । चतुरङ्गुलिविस्तारायतममं प्रशिक्षपात्रं द्वादशाङ्गुलयामं तस्य मूलं व्यङ्गुलमुन्नत तुरङ्गुलं तदूध्वें नवालयतं षड्डुलि विस्तारञ्च । मध्ये द्वादशाङ्गुलायतं चतुरङ्गुलविस्तारं मूलं व्यङ्गुलं निझम्। तत्प्रमाणाकारौ गोकर्णवद्वा भवेताम् । इडापात्रं चतुर्विंशत्यजुलायतं तदूर्व विस्तारमुन्नाञ्च प्रादेशमूलविस्तृतं प्रदेशार्ध भित्तिः परितवैकाकुला मध्यतः शेषविस्तारायतं दशाङ्गुलं निन्नम् । चमसं प्रस्थपूर्ण सुवृत्तं चतुरश्रे वा भवेत्। उलूखलं हस्तोन्नतं तस्य नाहं द्विगुणं परितो भित्ति दाङ्गुलयतं अष्टकशेषाङ्गुल विस्तारायते बिलम्। तस्य निझं फेोडशाङ्गुलम् (२२-८) ॥ मुसलं चतुर्हस्तं यजमानायतं वा युक्तनाहं मूलेऽयसा निबद्धमेतौ यावता हविन्यस्यावघातयोग्यौ नावप्रमाणौ वा । वेणुवेत्रकरीषकेष्वेकेनान्निमात्रायतं वृत्तमूलं बिंशत्कुलिवितारं अष्टादशाङ्गुलिविस्तरं वा क्रमान्न्यूनं ह्यङ्गलाग्रे शूर्पम् । याज्ञिकं यत्किञ्चित्काष्ठ द्वालदीर्घ धृष्टिः । अधरा दृषदृध्र्वोपला च पेषण्यौ सम्पेषणशते तथा ग्रावाणौ द्वौ यथेोक्तयोग्यौ । मृण्मयी प्रस्थपूर्ण चरुस्थाली कांस्यायसादिलोहमयीत्येके । विंश यहुलविस्तारायता पिष्टसंयवनी पात्री, सुवृत्ता चतुष्पस्थोदकपूर्णा मदन्ती। याव पयोदोहः तावत्प्य पूर्णो सान्नायदधिकुम्भ्यौ च । संयुक्तषु पुरोडाशनिधानाय गावाऽलं तदुक्तसङ्कयाप्रमाणानि कपालानि ह्यङ्गुलायतविस्ताराणि वा । सर्वेषां नमर्धाङ्गुलंम् । प्रस्थतण्डुलपावा चरुस्थाली। हविशेषदानोक्त द्वमस्थतण्डुलपाका प्रस्थार्धतण्डुलपाका प्रस्थचतुर्भागतण्डलपाका वा। संस्राक्स्रोतोयुक्ता वृत्तो वै.पाल अमिहोत्रस्थाली। द्रोणार्धतण्डुलपाकाऽन्वाहार्यपचनखाली। प्रस्थपूर्णस्त र्धपूर्णो वा शराक्स्यात्। (२२-१) । कर्मण्यधिके च तथैवाधिकानि पात्राणि क्षेपणीयानि लैविकानि भाण्डानि तत्तत्कर्माहणि स्युः । द्वादेशैः कुशै मैः प्रादेशविस्तृतं द्विकानुबन्द्धमप्रे ग्रथितश्चोपावहरणीयं कूर्च तथैवोफ्सादनीयं मसमादधाति । प्रादेशं विततितालमिति द्वादशाङ्गुलस्य हस्तोऽरििरति चतु शत्यकुलस्य संज्ञा भवेत्। सिकतासूक्तासु शुष्कास्सिकता माद्याः । तास्वाई