पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भी श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ये ध्यासः- 'छिन्नमूल गृहीतव्याः प्रस्तरार्थ कुशोसमाः । अमिकायें च होमे च सन्नतान् परिवर्जत्रेत् । कात्यायनः – हरिता ये त्रिधा दर्भा धवलः पाकयज्ञियाः । समूलाः पितृदेवत्याः कल्माषा वैश्वदेविकः । हारीतः-. ‘पथि दर्भाश्चितै दर्भा ये दर्भ यज्ञभूमिषु । स्तरणासनपिण्डेषु षट्कुःान् परिवर्जयेत्। ब्रह्मयज्ञेषु ये दर्भाः ये दर्भाः पितृतर्पणे । हना मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते । सुवादीनामलाभे तु पलाशस्य तथैव च । किंशुकस्याथवा मध्यपत्रेणैव प्रकल्पयेत । अथवाऽश्वत्थपत्रेण कुर्यात् होमं यथाविधि । ये त्वन्तर्गतिा दी ये च छिन्ना नखैस्मृताः । कथिताश्वामिदग्धाश्च दस्तान् परिवर्जयेत् ॥ इति । दर्भेषु द्वन्द्वं पात्रादिसम्भागनुत्तरे दविके प्रत्येकं दक्षिणतः पैतृके सम्मरतेि ॥ १० ॥ अभ्यायतनस्योत्तरे दैविके निषेकजाकर्मोत्थानव्यतिरिक्तषु कर्मसु द्वन्द्वे दषु सम्भरति । जातकर्मभ्युत्थाने च सहैव । केवलमानुषत्वादाशौचे क्रिय माणत्वाश्च । दक्षिणतः स्थण्डिलस्य दक्षिणतः प्रत्येकं सम्भरति । श्रुतिरपि । गदेकमेकै सम्रेत्पितृदेवत्यानि स्युर्यत्सह सर्वाणि मानुषाणि द्वे द्वे सम्भर तीति । निषेकादिषु सहैव । आरण्यपर्वणि- 'यश्चापि पात्रमुपयुज्यते भवान् अन्नस्पत्यमायस पार्थिव वा । दिव्येन रूपेण च मज्ञया वा तेनैव रूपेण भुक्तमिति विद्धि विद्वन्' । इति