पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०४ श्रीनिवासथलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने पतिव्रतामाण्डव्ययोश्शापादिकं प्रतिपाद्य अनसूयायाः पातिक्रत्यमाहात्म्यात सूर्योदये तद्भर्तुर्जीक्नं सुप्रसनैः कृष्णादिभिरनसूयाया वरप्रदानञ्चोक्ता तद्यान्तु मम पुत्रत्वं ब्रह्मविष्णुमहेश्वराः । । इति पुत्रत्वेन त्रिमूर्तीनां वरणं

  • ऋतुरातान्तु चार्वङ्गीं लोभनीयतमाकृतिम् ।

सकामो मनसा भेजे स मुनिस्तामनिन्दिताम् तस्याभिध्यायतस्तान्तु विकारो योऽन्वपद्यत । तमपोवाह पवनस्तिरश्चोध्र्वञ्च वेगवान् ॥ ब्रझरूप सुशुक्ल तत्पतमान समन्नतः । सोमबीजं ततो रूपं दिशस्तजगृहुर्दश स सोमो राजसो जज्ञे तस्यामत्रेः प्रजापतेः । । इति ब्रह्मणः सोमरूपेणोत्पतिः हरिहरयोर्दत्तात्रेयदुर्वासोरूपेणोत्पत्तिश्च प्रतिपाद्यते । ब्राह्मणो दक्षिणत उपास्ते'। ' ब्राह्मणो वै प्रजानामुपद्रष्टा। उपद्रष्टुमत्येव प्रजायत । इति श्रुतेः उपद्रष्टत्वेन ब्रह्मवरणं कर्तव्यम् । स तु सर्वज्ञश्चेन् यज्ञ यजमानं सर्वाश्च ऋत्विजोऽभिरक्षति । इदमान्नायते छान्दोग्ये । 'प्रजापति कानभ्यतपत् तेषां तप्यमानानौं रसान् भावृहदमिं पृथिव्या वायुमन्त रिक्षादादित्यं दिवः । स एतातिस्रो देकता अभ्यतपत् तासां तप्यमानानाँ रसान् मकृहदग्नेर्वचो वायोर्यजूद सामान्यादित्यात् । स एतां त्रयी' विद्यामभ्यतपत् तस्यास्तप्यमानाया रसान् प्रावृहत् भूरित्यग्भ्’ भुव इति यजुभ्यैस्सुवरिित सामभ्य ' इति । लोकादिव्याहृतिपर्यन्तानां पूर्वपू फारणतामुत्तरोत्तरातिशयताञ्च प्रतिपाद्य 'अथ तद्यदृो रिष्ये भूस्वाहेति गार्हपत्ये जुहुयात् ऋजामेव तद्रसेनचौ वीर्येणच यक्षस्य विटिं सन्दधाति । अथ यजुषो रिष्येत् भुवस्वाहेति दक्षिणाम्रौ जुहुयात् यजुषामेव तद्रसेन यजुषां वैर्येण यजुषां यज्ञस्य विरि