पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमः खण्डः पात्रादाघावमादाय ' पवित्रे स्थ ) इति वेद्यां बर्हिषः स्थापयित्वा तान् 'परशुर सीति प्रेक्ष्य, समिधे मुक्तबन्धाः 'कृष्णोऽसी' ित, 'वेदिर'सीति वेदि, 'बर्हिरसी' 'ति बर्हिः , भुवादीन् ‘घुग्भ्य'इति। बर्हिोऽग्रं दिवे"त्वेति, मध्यमन्तरिक्षाय'त्वे,ि मृलं 'पृथिव्यै त्वे 'ति प्रोक्षयति ॥ १ ॥ पावादिति-प्रेक्षणीपात्राज्जलमादाय । वेद्यां-कुण्डवेद्याम् । तान् दर्भान् पात्रादाधावमादायेति तूष्णीमुक्तत्वात् अमन्त्रकमेवेति चेन्न-पूर्वापर पर्यालोचनया आदौ मध्ये च िक्रयान्तरं वक्तव्यम्। अमत्रकवेन समन्त्रकत्वेन च प्रेक्षणद्वयं कर्तव्यम्। तथा प्रेक्षय'तीत्युक्तत्वात्। पानादाधावमादायेत्युक्त वात् 'परशुरसी'त्यादिप्रोक्षणस्य प्रतिपादितत्वाच पूर्वोक्तमार्गेण कर्तव्यम्। किञ्च योधायनः -' अथाप्युदाहरन्ति असंस्कृताभिः प्रेक्षणीभि प्रेक्षितैः पालै, इोमश्चासंमार्जितैः युक्ठुवैः नधिश्रितपकैराज्येन प्रचरेत यातुधाना रक्षांसि िपशाचा यज्ञ ग्राहयेयु'रिति । अत्र श्रुतिः 'प्रेक्षणीरसादयनि आपो वै रक्षोन्नीः, रक्षसामपहयै'इति। समिधो मुक्तबन्धाः कृष्णोसीतीति श्रतिः - 'प्रन्थि विस्रसयति, प्रजनयत्येव तदि' ित । धुवादीनिति । श्रुतिः ‘सुध्येषा. प्राणो वै ठुवः जुहूर्दक्षिणो हस्तः उपभृत्सव्यः, आत्मा ध्रुवा, अन्न' समार्जनानि, , मुखता व प्राणाऽपाना भूत्वा आत्मानमन्ने प्रविश्य, बाह्मतस्तनुवं शुभयति, तस्मात्ध्रुवमेवाग्रे सम्मार्टि' इति । अन्यत्र 'सुचस्सम्मार्टि, ठुक्मग्रे पुमाँसमेवान्द्यः सश्यति मिथुनत्वाय, अथ जुहूम्, अथोपभृतम्, अथ धुवाम्, असौ वै जुहूः, अन्तरिक्षमुपभृत्, पृथिवी ध्रुव, इमे वै लोकास्सुचः, वृष्टिस्समार्जनानि, वृष्टिर्वा इमान् लोकानुपूर्व करूपयन्ति, ते ततः क्लप्ताः समेधन्त । समेधन्तेमा इमे लोकान् मजया पशुभिः' इति च । कृष्णोसीत्यादि मन्त्रैः इध्मादीनां प्रोक्षणं फलान्तरार्थमितिश्रयते