पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ श्रौ श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने गजुष्टि-' र्देिवोभ्यो निलायत, कृष्णो रूपं कृत्वा, स वनस्पतीन् प्राविशत्, कृष्णोस्याखरेष्ठोमये त्वा स्वाहेत्याह, अमय एवैनं जुष्ट करोति, अथोग्नरेव मेधामक्रुन्धे, वेदिरसि बर्हिषेत्वा स्वहेत्याह, प्रजा वै बर्हिः, यजमानमेव प्रजासु प्रोष्ठपयति । दिवेत्वान्तरिक्षयत्वा पृथिव्यैवेति बर्हिरसाद्य प्रेक्षति, एभ्य एवैनं लोकेभ्यः प्रोक्षति’ । अथ --तत , 'सहरुचा पुरस्तात् प्रत्यञ्चं ग्रन्थि प्रत्युक्षति प्रजावै वर्हिः, यथा सूत्ये काल आपः पुरस्ताद्यन्ति तादृगेव तत्, स्वधा पितृभ्य इत्यह, स्वधाकारो हि पितृणाम्. ऊर्भव बर्हिषद्भय इति दक्षिणायै श्रेणेरोत्रस्यै नियनि संतत्यै, मासा वै पितरो बर्हिषदः, मासानेव प्र णा,ि मासा वा.... षड्निर्वयन्,ि मासाः पचन्ति समृद्धयै, अनतिस्कन्दन् ह पर्जन्यो वर्षति यत्रैतदेवं क्रियते, उर्जा पृथिवीं गच्छतेत्याह पृथिव्यामेबोर्ज दधाति, तस्मात् पृथिव्या ऊर्जा भुज्यते ' इति । पोपय त्वा । इत्यपो बर्हिर्बन्धने स*स्राव्य 'स्वधा पितृभ्यः इनि सापसव्यं दक्षिणः प्रोक्ष्य अपाँ शेषं पश्चिमम्याधुत्तरान्तं 'ऊर्भ व ' इति स्रावयेत् ॥ २ ॥ 'उभाभ्या । मिति पाणी प्रक्षालयति ॥ ३ ॥ पाणिप्रक्षालनादि पूर्ववत् । 'पूपा त' इति बहिर्बन्धं विसृज्य मूलाद्ध् 'आदित्यच्युञ्ज नमसि' इत्यभिमृश्य पश्चिमो वेद्यधस्तादुत्ताग्रं 'ऊर्णाम्रदर्स ' इति द. ,रिम्तीर्य. ' स्वासस्थं देवेभ्यः' इति प्रागर्थे स्॥ासने चैकं निधाय ‘विष्णोः स्तूोऽसि ' इति प्राच्यां 'दक्षिणतः । इनि याभ्यां 'पश्चि.तः' इति प्रतीच्यां 'उतरतः' इत्युदीच्यां वेद्यां प्रागुत्तरा द्रभैः परिस्तीयें 'त्यादि –‘प्रजा वै बर्हिः, पृथिवी वेदिः , प्रजा एव पृथिव्यां प्रतिष्ठापयति। स्वासस्थं देवेभ्य इत्याह देवेभ्य एवैनं स्वासस्थं करोति इति। विध्योः स्तूपोऽसीति प्राच्यामियारभ्य परिस्तरणमुच्यते । 'पश्धिमान्तं