पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः ] प्रागपवर्ग त्यगपवर्ग वा इति भैते उक्तत्वात्। यद्वा उत्तराग्रम् । 'उपामिन् श्वो यक्ष्यमाणे देवता वसन्ति । य एवं िवद्वानमिमुपस्तृणति ' इति श्रुतिः। उत्तराग्रमैशान्यामध् कृत्वा 'गन्धर्वोऽसेि' इति पश्चिमस्यां इन्द्रस्य' इति याम्यां 'मित्रावरुणैौ' इत्युदीच्यां वेद्यां प्रागुत्तराग्रान् परिधीन् परिदधाति ॥ ५ ॥ रक्षेहरणार्थ गन्धर्वोऽसीत्यादििभः पििनधानमुच्यते । श्रुतिः। गन्धर्वोऽसि विश्वाक्सुरियह विश्वमेवायुर्यजमाने दधाति। इन्द्रस्य बाहुसि दक्षिण इत्याह इन्द्रियमेव यजमाने दधाति मित्रावरुणौ त्ोत्तरतः परिघत्तमित्यह प्राणापनै माक्रुौ प्राणापानावेवामिन् दधाति' इति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ दशमखण्डार्थविवरण समाप्तम् ।