पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकादशः खण्डः वायव्यामुत्तराग्रमूर्वं करोति ॥ १ ॥ 'सूर्यस्त्वा'इति प्राच्यामुत्तरान्तं 'उपरिष्टात्' इत्यूध्र्व ‘अध स्तान्नागा ! इत्यधश्च परिषिच्य 'वीनिहोत्रं ' इत्यग्न्यालये समिधावी शयोर्देिशोरूध्र्वाग्रे निदधाति ॥ २ ॥ श्रुतिः। 'सूर्यस्वा पुरस्तात्पात्वित्याह रक्षसामपहत्यै । कस्याश्चिदभिशस्त्या इत्याह अपरििमतादेवैनं पा । तीति। अन्यत्र च । ' परिधीन् परिदधाति, रक्षसा महत्यै । स-स्पर्शयति रक्षसामनन्वपचाराय । न पुरस्तात्पिरदधात्यादित्यो देवोद्यन् पुरस्ताद्रक्षा'स्यपहन्यूवें समिधावादधात्युपरिष्टादेव रक्षा'स्यपहन्ति यजुषाभ्यां तूष्णीमन्यां मिथुनत्वाय द्वे आदधाति द्वपाद्यजमानः प्रतिष्ठित्यै ' 'परििधमेवैतं परिदधात्यस्कन्नत्वा 'येति च । अधस्तान्नागा इत्यधस्ताद्रक्षणम् । अस्तमितेऽपि । 'अमेिं वा वादित्यस्सायं प्रविशति । तस्मादमिर्दूरान्नतं ददृशे । उभे हि तेजसी सपद्येते । उद्यन्तं वावादित्यमभिरनुसमारोहति । तस्मादूम एवाग्नेर्दिवा ददृशे'। इति सूर्यरक्षणं सिद्धम् । बिष्णुपुराणे:- * प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशत्यमितो रात्री वर्दूिरात्प्रकाशते । वहेः प्रभा तथा भर्नु दिनेष्वविशति द्वज । अतीव वह्निसंयोगादतस्सूर्यः प्रकाशते ।। तेजसी भास्कराभ्नेये प्रभावोणस्वरूपिणी । परस्परानुप्रवेशादाप्याय्येते दिवानिशम्' ॥ इति । चत्वारोऽप्यथ ये वर्णा हव्यं कल्यं प्रदास्यते । मन्त्रहीनमरण्थायां तेषां दत्तं क गच्छति ॥ इति पृष्टो नारद असुरान् गच्छते विप्रैः रक्षांसि क्षत्रियैस्तथा । वैश्यैः प्रेतांस्तथा शूद्वैर्दतं भूतानि गच्छति ॥