पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्ड :]] इत्यानुशासनिके एकपञ्चाशाध्याये मार्कण्डेयं प्रति मन्त्रतन्त्रादिहीनं राक्षसं भवतीत्याह । रक्षोनिर्हरणार्थ परिध्यदिकमुक्तश्चेत् असुरादिभिः प्राप्तिसम्भावना कथमिति चेत्। सत्यम् । यजुषि श्रूयते । 'त्रयो वा अमयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणां त एतह्मांशंसते मां वरिष्यते मामिति वृणीध्वं हव्यवाहनमित्याह य एव देवानां तं वृणीते' इति प्रसङ्गादिदमुक्तम् । १३५ परिस्तीर्य 'मित्यादिनैन्द्राद्यमुदगन्तमार्षेणापो दत्वा ‘सृता । सीत्यादिभिर्दक्षिणादि नैव प्रागन्तमुत्तरान्तश्च परिपिच्य 'तारुणा। सीत्याग्नेयादीशानान्तं प्रदक्षिणमाग्नेयाद्यन्तमद्भिः परिषिञ्चति ॥३॥ सृतासीत्यादिभिरिति । दक्षिणमुत्तरं प्रागन्तं पश्चिममुत्तरान्तम् । तेनैव - आर्येणेत्यर्थः । नारुणासत्याग्नेयादीशानान्तमित्यन्तेनैकम् । प्रदक्षिण माग्नेयान्नमित्येकम् । इदममन्त्रकम् । एवं विविध परिषेचनं कुर्यात् । श्रुतिः। 'त्रिः परिषिञ्चन पर्येति त्रिवृद्वा अग्यिवानवान्निः तस्य शुचं शमय' तीति । अन्यत्र । 'अपः परिपिञ्चति । मार्जयत्येवैनान् । अथेो तर्पयत्येव तृप्यति प्रजया मशुभिः' इति । 'वानस्पत्योऽसीति प्रणिधी प्रक्षाल्य ' पृथिव्यापो गृहीष्या मीति साक्षतमद्रिरापूर्य 'वसूनां पवित्र 'मिन्युदगग्रे पवित्रे प्रक्षिप्य दक्षिणेन पाणिनाग्रमितरद्वामेन गृहीत्वा 'देवो वस्सवि' तेति त्रिरु त्पूय तथा निदधाति ।। ४ ।। घानस्पत्योऽसीति प्रणिधी प्रक्षाल्य । अत्र मन्त्रावृत्तिः । 'मन्त्रान्तै कर्मादीन् सन्निपातये ' दिति वचनात् । प्रत्येकं वानस्पत्योऽसीत्येकवचननिर्देशात् इतिकरणसामथ्र्याच पृथगेव मन्त्रेण प्रक्षालनम् । पृथिव्यापो गृहीष्यामीति साक्षतम् – अक्षतसहितम् पात्रमद्भिरापूर्य वसूनां पवित्रमित्युदगग्रे पवित्रे प्रक्षिप्य । 'पवित्रवत्यानयति । अपाचैवौषधीनाञ्च रसै सँसृजति। अथो ओषधीष्वेव पशून प्रतिष्ठापय:तति श्रुतिः। पवित्रप्रक्षेपणानन्तरं जलेन पूरणम् । दक्षिणेन पाणिनाग्रमित्रद्वामेन गृहीत्वा देवो वत्सवितेनि त्रिरुत्पूय । तथा