पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ श्री श्रीनिवासभक्ति -तात्पंचिन्तामणितहित्वम् [प्रथम शने पुनरप्युदा नदधति । या ‘उद्याभ्यां निन्नमां विरु' पूति ते ऊात्झत् महस्तेनाग्रं मृहीत्वा उत्पक्नं कुर्यात् । अग्निाइनवयत्यस्तामिना केनित्कुर्वन्ति । तदसत् । उतानाभ्यां पाणिभ्यामित्याचलनेनोक्तमात्। क्लस्थसप्तजिला इत्यनुक्तत्व । 'श्रुतिस्मृतिबिरोधे तु श्रुतिरेव कलीक्सी । भक्सेिधे सदा कार्य मर्त वैदिकवत्सदा ? इति स्मृतेश्ध उतालक्ष्य हसाश्या मकुष्ठानामिकाभ्यामुत्पवनं कर्तव्यम् । ‘देवोक्स्सवितोयुनात्क्यिाह । सवितृ प्रस्त एवैना उपुनाति । अच्छिद्रेण पवित्रेणेत्याह । असौ वा आदित्योऽच्छिद्रं पवित्रम्। तेनैवैना उयुनंति । द्वाभ्यामुपुनाति, द्विपाद्यजमनः प्रतिष्ठित्यै

  • पच्छो गायत्रिया त्रिस्समृद्धत्वायेति च श्रुतिः । ‘फ्च्छ: गायत्र्या उद्ग

प्राभ्यां पवित्राभ्या ? िित श्रोते उक्तत्वाच न मन्त्रावृत्तिः | पादशः एकवारम् । ‘ब्रह्मन्नप' इति सोमाप' इति च ब्रह्मसोमावृत्विजैौ प्रत्येकं प्रेक्ष्य ताभ्यां तथा 'प्रणये' स्युक्तः ‘को व' इति प्रणीय वेद्यां दक्षि गोचरयोः प्रणिधी निधाय 'संविशन्ता' मिति कूर्चेन जलस-स्राव्य गायत्र्या घुवै प्रेक्षययेत् ।। ५ ।। प्राणैस्समं धारयमाणोऽविषिञ्चन् प्रणयति। इति श्रौते प्रणयनप्रकार उक्तः । ! यो वै श्रद्धामनारभ्य यज्ञेन यजते मस्येष्टाय श्रद्धधे अपः मयति ? इत्यरभ्य देवमनुष्या इष्टय श्रद्दधते 'इति । तथा । । अपः प्रमथति यो वा आपः' इत्यास्य : आपो वै रक्षोझीः यशेो व आपः? । आपो वै देवानां प्रियं धाम ' 'आपो वै सर्वा देवताः । इत्यादि ऋतयः अपां मषयनं शंसति । अन्यत्र च 'अप्रैौ तृतीयमप्यु तृतीयं ब्रक्षणे तृतीयं तस्मादुदपात्र मुफनिधाय ब्राक्षणं दक्षिणतो निषाद्य भेक्जं कुर्याग्रावदेव मेषजं तेन करोति ति श्रीमत्कौशिकवंश्येन गोविन्दाचार्बसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानसस्त्रव्याख्याने तात्पर्यचिन्तामणैौ एकादशखण्डार्थविवरणं समाप्तम् ।